Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४४८ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमान्हिके(पा०सु०८-४-४०) इति चुत्वेन, तस्यासिद्धत्वात् चोः कुः (पा०स०८२-३०) इति कुत्वं न। अकारोपधं पठतां तु'क्रुश्चौ' 'कुञ्चः' इत्यादौ प्राप्त कुत्वं सङि झलीति वचनाद्वार्यते । सङिति प्रत्याहारः सनःसशब्दा. दारभ्य आ महिङो उकारात् ।
पत्र केचित-कुञ्चिरेक एव धातुः। तस्य ककारात्परो रेफोऽपि क्विन्सनियोगेन निपात्यते इत्याहुः । "चोः कुः" (पा०सु०८-२-३०) इति सूत्रे वामनकाशिकायां स्पष्टमेतत् ।।
त्यदादिषु दशोऽनालोचने कम् च (पासू०३-२-६०) ॥ अनालो. चनार्थाद् शेर्धातोस्त्यदादिषु कस्याच्चाक्विन् । तारम्। तारशः । याहा । यारशः। कमो अकारो विशेषणार्थः ठकठकमिति स्व. रार्थश्च । अनालोचने किम् ? तत्पश्यतीति तहर्शः। ताहशादयस्तु कढि. शब्दाः । ते च असताऽप्यवयवार्थेन व्युत्पाद्यन्ते । अत एव प्र. मालोचने इत्युक्तम् । दृश्यर्थाभावेऽप्यवं विधिः। सति तु श्ययें अणेव भवतीति भावः ।
माध्ये तु कर्मकर्तरि व्युत्पत्तिदर्शिता। तमिवेमं पश्यन्ति जना, स हवायं पश्यति ज्ञानविषयो भवतीत्यर्थात् । तथा ग्राहक्षा स्वार्थ तखितप्रत्यया एवेत्यपि पक्षान्तरं स्थितं भाग्ये । तच्च "टिड्ढाणम्" (पासू०४-१-१५) इति सूत्रे व्युत्पादयिष्यामः।
समानाम्ययोश्चेति षकव्यम् (काभ्वा०) सह । सहशः अन्याह। अन्याहशः।
क्सोऽपि वक्तव्यः (काभ्वा०)॥ त्यदादिषु समानान्ययोश्च (कावा०)॥ तारक्षः । सहक्षा। अन्यारक्षः। __सत्सृद्विषद्रुहदुहयुजविदभिदच्छिदाजिनीराजामुपसर्गेऽपि क्विए (पा०स०३-२-६१) ॥ सुपीति वर्तते । कर्मप्रहणं तु "स्पृशोऽनुदके" (पा०१०३-२-५८) इत्यतः प्रभृति नानुवर्तते । तत्र हनुवृत्तेन कर्तृप्र. बयान कर्तृग्रहणेन तभिवृत्तिरित्युक्तम् । कर्तृग्रहणप्रत्याख्याने तु व्याख्यानादेव कर्मग्रहणनिवृत्तिरित्यन्यदेतत् ।
सदादिभ्यो धातुभ्यः सुप्युपसर्गेऽप्यनुपसर्गेऽप्युपपदे क्विए स्यात् । उपसर्गग्रहणं शाफ्नार्थम् । “सुपि स्थः" (पा०स०३-२-४) इत्यतः प्रकृतस्य सुग्रहणस्य उपसर्गेतरपरत्वमिति । युक्तञ्चैवत , विशेषसन्निधौ आम्नातस्य सामान्यशब्दस्य तदतिरिक्तपरत्वौदि. त्यात् । तत्फलन्तु "स्पृशोऽनुदके क्विन्' (पासू०३-२-५८) इत्पत्र

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510