Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 459
________________ ४५० शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमाहिकेस्वादग्रशब्दादपि णत्वम् । नन्वेवं रामादिशब्देभ्योऽपि प्राप्नोतीति चेत् ? इष्टापत्तिरित्येके । अग्रग्रामाभ्यां नयतेरिति वचनाज्ञापनमपि उपपदद्वयमात्रविषयम् । निरूपमात्रविषयता तु वचनस्याप्यवधेयेत्यन्ये । स्वराट् । विराट् । सम्राट् । “मो राजि"(पा०सु०८-३-२५) इति मत्वम् । इह युजिग्रहणं शक्यमकर्तुमिति "ऋत्विग्दधृक्" (पा०सू० ३-२-५९) इतिसुत्रे एवावाचाम । अत्र जयादित्यः-"अन्येभ्योऽपि दृश्यते" (पा०स०३-२-१७८) इति सामान्येन क्विवक्ष्यते तस्यैवायं प्रपञ्च इति । नन्वेतदसङ्गतम् , तस्य ताच्छीलिकत्वादिति चेत ? सत्यम, "क्विए च" (पा०स०३-२-७६) इति सूत्रमिह विषक्षितम् । तत्रापि हि "विजुप छन्दसि"."ातो मनिन्क्वनिव्वनिपश्च" "अन्येभ्योऽपि इयन्ते" (पा०स०३-२-७३,७४,७५) इति सन्निहितं हशिग्रहणमनुवर्त्य बचनविपरिणामेन व्याख्यातुं शक्यत इत्याशयेनोदाहतजयादित्यनन्यप्रवृत्तेः। एतेन "स्थाकच" (पासु०३-२-७७) इति सूत्रे क्विप सि. डोऽन्येभ्योऽपि दृश्यते इति इति भाष्यं तत्रत्यवृत्तिश्चेत्युभयमपि व्याख्यातम। अत्रेदमवधेयम, सूत्रस्य प्रपश्चार्थत्वे स्थिते सविदेत्यत्र धातुविशे. षषपरिग्रह वृचिकृतोको यत्नो निष्फलः, सुवतिस्यत्योर्विन्दतेच "क्वि पच" (पा०सू०३-२-७६) इति क्विपो दुर्वारत्वात । न चेह धातुविशे. षग्रहणं नियमाथै तेन सुवत्यादिषु "क्विए च" इति सूत्रं न प्रवर्चत इति वाच्यम्, अपचार्थमिदं सुत्रमिति स्वोक्तिविरोधात । किश "लु. ग्विकरणालुग्विकरणयोः"(प०भा०९२) इति परिभाषया सुवतिसूयत्योरव ग्रहणं न्याय्यं, साहचर्यमात्रपुरस्कारे वा उच्चारणार्थाकारवद्भिः पूर्वोत्तरैः साहचर्यमुपेक्ष्य कथं विदेत्यकारविवक्षोका, कथं वा युजेत्यु. भयग्रहणमवोचत्, न हि युजविदयारण्वपि वैषम्यमस्ति, तस्मादिः ह वृत्तिकृतान्तदनुगामिनामन्येषाञ्च धातुविशेषपरिग्रहे अमिनिवेशो निर्मूलो निष्फलश्च । ननु प्रपञ्चत्वोक्या सुत्रमर्थात्प्रत्याख्यातम्, तथा च सुग्रहणे उपसर्गनिवृत्तिन झाप्येतेति चेत् ? मा झापि, तत्फलस्य प्रागेव शिथि. लीकृतत्वात् । एव णिनिविधी सुबग्रहणमपि न कर्त्तव्यम् इति मह. देव लाघवमिति दिक् । भजो ण्विः (पा०म०३-२-६२) । सुप्युपसर्गे चोपपदे भजेविः स्यात् । अद्धभाक् । प्रभाकू ।

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510