Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
धास्वधिकार कृत्प्रकरणम् ।
४४९
उपसर्गस्याग्रहणमिति कैयटः ।
यत्तु सामान्यापेक्षं झापकमाश्रित्य "वदः सुपि क्यच' (पा०६० ३-१-१०६) इत्यत्रापि उपसर्गतरपरत्वमुक्तं भाष्यवृत्त्योस्तत्तु मन्द्रप्र. योजनम् । तत्रत्यभाष्ये "गदमदचरयमश्च' (पा०स०३-१-१००) इति सूत्रादनुपसर्गग्रहणमनुवर्तत इति सिद्धान्तितत्वात् ।
वस्तुतस्तु कैयटोकमपि फलं चिन्त्यमेव, स्पृशेरुपसर्गे क्विनमा वेऽपि क्विपो दुीरत्वात् । तत्र च क्विन्क्विपोः स्वरे रूपे का विशेषस्य दुर्लभत्वात् । ___अथ वा सत्यभिधाने यङ्लुगन्ते अनेकाच्कत्वेन स्वरे विशे. षो वर्णनीयः।
वस्तुतस्तु "अनुदके" इति पर्युदासादत्र सत्ववाचकस्यैव ग्रहणेनोपसर्ग प्राप्तिरेष नास्ति । यन्तु 'गापोष्टक" (पासू०३-२-८)इत्यत्र फलमित्याहुः, तन्त्र, तत्रापि “अनुपसर्गे" इत्यनुवृत्तेः । 'कर्मणि' इत्यस्य सम्बन्धेऽपि 'सुपि' इत्यस्यासम्बन्धेन ज्ञापकाप्रवृत्तश्च । तस्मात् "सु. पि स्थः" (पा०स०३-२-४) इत्यत्रैव यथाकश्चित्फलविशेषो वर्णनीय इत्यास्तान्तावत्।
हंसः शुचिषत् । “पूर्वपदात्!' (पा०९०८-४-३) इति षत्वम् । तत्र च 'छन्दसि' इति वर्तते । तेन भाषायां 'शुचिसत्' इत्येव भवति । तथा च माध:-"मनस्सु येन दुसदा न्यधीयते" इति । "आदिते. या दिविषदः" (अ०को०१-१-३) इत्यत्र तु सुषामादिपाठात षत्वमिति माधवः । उपनिषत् । “सदिरप्रतेः" (पासू०८-३-६६) इति षत्वम् । 'स्' इति द्विषा साहचर्यात्सूतेरादादिकस्य ग्रहणम्, न तु सुवतिसूया त्योः । अण्डसूः । प्रसूः । मित्रद्विट् । प्रद्विट् । मित्ररुक् । प्रध्रुक् । गो. धुक् । प्रधुक् । युजिर योगे (रु०उ०७) युजसमाधौ (दि०आ०७१)द्वयो. रपि प्रहणम । अश्वयुक् । प्रयुक् । विद शाने (म०प०५४) विद विचा रणे (रु०आ०१३) विद सत्तायाम् (दि०आ०६५) त्रयाणामपि ग्रहणम न लाभार्थस्य विदेः, अकारस्य विवक्षितत्वात् । वेदवित् । प्रविन् । काष्ठभित् । प्रभित् । रज्जुच्छित् । प्रच्छित् । शत्रुजित् । सेना. नीः । प्रणीः । “उपसर्गादसमासेऽपि" (पासू०८-४-१४) इति णत्वम् । अग्रणीः । ग्रामणीः । अत्र झापकाण्णत्वम् । “स एषां ग्रामणीः" इति निर्देशो हि पूर्वपदस्थानिमित्तादुत्तरस्य नयतेन. कारस्य असंज्ञायामपि णत्वं ज्ञापयति । नारूपविषयं चेदं ज्ञापकम् । तेन 'प्रामनायः' इति कर्मण्यणि णत्वन्न । ज्ञापकस्य सामान्यापेक्ष.
शब्द. द्वितीय. 29.

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510