Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
धात्वधिकारे कृत्प्रकरणम् । व्याकरोत्यनन ।
स्यादतत । "करणाधिकरणयाश्च" (पासू०३-३-१९७) इति ल्युटाऽत्र भवितव्यम् । न च ल्युटः ख्युनश्चेह विशेषोऽस्ति, उभयथाs पि हि 'आयीकरणम्' इत्येव रूपम् । "खित्यनव्ययस्य" अरुर्विषदज म्तस्य मुम्' (पासू०६-३-६६,६७) इति हि इस्वत्वं मुम् चानव्ययस्य विधीयते । घ्यन्तश्चाव्ययम् , "ऊर्यादिच्चिडाचश्च" (पा०सू०१-४६१) इति निपातत्वात् । न च ख्युनि सति "उपपदमति" (पा०सु० २-२-१९) इति नित्यसमालो लभ्यते ल्युटि तु नेति वाच्यम् । ल्युट्य. पि गतिसमासस्य सम्भवात् तस्यापि नित्यसमासत्वाविशेषात् । न च स्त्रीप्रत्यये विशेषः, उभयत्रापि ङीबेव भवति । ल्युटि "टिड्ढाणम्" (पा०४०४-१-१५) इति सूत्रेण, ख्युनि तु तत्रत्येन ख्युन उपसंख्यानेन । न च स्वरे विशेषः, ल्युटि हि लित्स्वरेण कृत्र उदात्तत्वं स्युः न्यपि नित्स्वरण तथैवेति । तस्मात् 'अच्चौ' इति व्यर्थमिति चेत् ? सत्यम, उत्तरार्थ तदुक्कमिति भाष्यकाराः । एवञ्च 'आव्याकरणम्। इत्यादि रूपं ल्युटा भवत्येवेति भाव इति कैयटः । यतु जयादि. त्येनोक्तम्-प्रतिषेधसामर्थ्यात् ख्युन्यसति ल्युडपि न भवति । तेन ल्युटोऽप्ययमर्थतः प्रतिषेध इति । तस्यायमाशयः केवलोत्तरार्थत्वे तत्रैवाच्चाविति ब्रूयात् । इहकरणसामान्तु ल्युडपि न । यथा "इकोऽचि विभक्तो" (पा०९०७-१-७३) इत्यग्रहणस्य उत्तरार्थत्वे सत्यपि इहकरणसामर्थ्यात् “न लुमता" (पासु०१-१-६३) इत्यस्यानि. स्यता बाप्यते इत्यभिप्रायेणाह-रह किश्चित् पो इतीति वक्ष्यते । तथा चोत्सरार्थतापि काममस्तु न तु केवलोत्तरार्थतेति । भाग्यवार्तिकस्व. रसेन तु केवलोतरार्थत्वं लभ्यते । अतस्तद्विरोधात्तिकम्मतमयुक्त. मिति कैयटः।
कसरि भुवः खिष्णुचखुको (पा०स०३-२-५७) ॥ आत्यादिषु ज्य] वन्यन्तेषु सुबन्तेषूपपदेषु भवतेर्धातोः कर्तरि विष्णुच् खुकम् एतौ स्तः । बाढयम्भावष्णुः । आख्यम्भावुकः । सुभगम्भवि. प्णुः । सुभगम्भावुक इत्यादि । कर्तृप्रहणं करणनिवृत्त्यर्थमुत्तरार्थच । खकारो मुमर्थः । अकारो वृद्धयर्थः।
स्थादेतत् । विष्णुच इकारो मास्तु 'वस्नुः' इति 'स्नुस्' इति घोच्यताम् । तत्रायमप्यर्थः, स्वरार्थधकारो न कर्तव्या, प्रत्ययस्वरेणेंवाभिमतासोः । कथन्तर्हि इकारादित्वमिति चेत् ? इडागमेनेति गृहाण । न च "एकाच उपदेशे" (पासू०७-२-१०) इतीणनिषेधा,

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510