Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४४ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमान्हिकेगग्रहणं यथा प्रत्ययार्थविशेषणम, तहाप्यमनुष्यग्रहणमस्तु, किं कर्तृग्रहणेनेति चेत् ? मैवम्, 'अमनुष्य'इत्युच्यमाने उपपदत्वं विद्या येत, पूर्वसूत्रे तु उपपदान्तरसत्वात्प्रत्ययार्थविशेषणता निश्चीयत इति वैषम्यात् । अथ कथं कृतघ्ने नास्ति निष्कृतिः' 'बलभद्रः प्रलम्बध्नः' 'शत्रुघ्नः' इत्यादि ? मूलविभुजादिषु द्रष्टव्याः। कथन्तर्हि 'चोरघातो नगरघातो हस्ती' इति ? बाहुलकादणिति वृत्तिर्भाग्यञ्च ।
शक्ती हस्तिकपाटयोः (पा०स०३-२-५४)॥ शक्ती गम्यमानायां ह. स्तिकपाटयोः कर्मणोरुपपदयोइन्तेर्धातोष्टक् स्यात । मनुष्यकर्तृकार्थ आरम्भः । हस्तिग्नो मनुष्यः । कपाटनश्चोरः । शताविति किम् : विषेण हस्तिनं हन्तीति हस्तिघातः । यद्यपीह शकिरस्ति अशक्तस्य कर्तृत्वानुपपत्तेस्तथापि शक्तिग्रहणसामर्थ्यात्प्रकर्षविज्ञानम् । तेन स्वबलेनैव हन्तुं या शक्तिः सा गृह्यते । एवं चोदाहरणेऽपि हस्तिनं हन्तुं मा वावधीत् । सामर्थ्यातिशयमात्रातु 'हस्तिनः' इत्याधुच्यते। कं शिरः पाटयति प्रविशते इति कपाटम् । 'कवाटम्' इति पाठे तु अटतेः पचायच् । “कवचोणे" (पा००६-३-१०७) इत्यत्र योगविभागा. कोः कवादेश इति हरदत्तः।
पाणिघताडधौ शिल्पिनि (पा०स०३-३-५५) ॥ एतौ निपात्येते शिल्पिनि कर्तरि वाच्ये । 'पाणि' 'ताड' इत्येतयोरुपपदयोर्हन्तर्घातो. टक्प्रत्ययः तस्मिश्च टिलोपः घत्व निपात्यते । पाणिघः । ताडपः । शिल्पिनीति किम् ? पाणिघातः । ताडघातः।।
राजध उपसङ्ख्यानम् (कावा०)॥राजानं हन्तीति राजघः। माध्यमुभगस्थूलपलितलग्नान्धप्रियेषु व्यर्थे वच्ची कृषः करणे युन (पासू०३-२-५६) ॥ मात्यादिषु व्यर्थेवळ्यन्तेषु सप्तम कर्मः सुपपदेषु करोतेः स्युन स्यात् । करणे ब्वेकल्पिकत्वाद् द्विविधा श्व्यर्था आढ्यादयः, च्यन्ता अळ्यन्ताध । तत्र व्यन्ताः पर्युद. स्यन्ते । अनाव्यमाढ्यं करोत्यनेन आब्यङ्करणम् । समगहरणमि. त्यादि । व्यर्थग्विति किम् ? भाड्यन्तैलेन कुर्वन्ति । अम्बनयन्ती. त्यर्थोऽनेकार्थत्वाखातूनाम् । तेन नात्र प्रागनाढ्यः सम् आय: कि यते इति अभूततद्भावाभावः । अस्तु वा अभूततद्गाव, तथापि प्रकृते. 'रविवक्षायां प्रत्युदाहरणम् । प्रकृतिरेव परिणामिनीखेन यदा विव. स्यते यथा अपटास्तन्तवा पटीमवन्तीति, तदा विप्रत्ययः। तथा च तत्र वार्तिकम्
प्रकृतिविषक्षाग्रहणं च(काभ्वा०)। इति । अवाविति किम ? :

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510