Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४४० शब्द कौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमाहिकेविधीयते । अतः कुलीने न दोषः । जनमजये तु उक्तैध गतिः। सत्यम्, चिन्त्यप्रयोजन एवायं चकारः । प्रत्ययान्तरकरणमुत्तरार्थम् । 'द्विषन्त. प:' इत्यत्र हस्वणिलोपौ यथा स्यातां, श च मा भूदिति । नन्वेषमुः सरत्रैध क्रियतामिति चेत् ? सत्यम्, इह करणमन्यतोऽपि भवतीति ज्ञापनार्थम् । तेनानुपदमेव वक्ष्यमाणं वार्तिकं गतार्थम् ।
बच्प्रकरणे गमः सुपि (का०वा०)॥ असंझार्थमिदं पार्तिकम् । संज्ञायां तु वक्ष्यमाणेन "गमश्च" (पा०स०३-२-४७) इति सूत्रेणेव सि. द्धम् । इदच पार्तिकं सापकसिद्धार्थमित्युक्तम् । मितङ्गमा हस्ती।
विहायसो विह च (का०या०) ॥ वहायसो 'विह' इत्ययमादेशी वक्तव्यः । खच डिद्वा वकव्यः । विहतः । विहङ्गमः।
हेच (कावा) ॥ डे परे विहायसो विहादेशो वक्तव्यः । विहा गः । “अन्यत्रापि दृश्यते" (कावा०) इति इप्रकरणे पक्ष्यमाणेनेह डः ।
द्विषत्परयोस्तापः (पासू०३-२-३९) ॥ एतयोः कर्मणोरुपपदयो. स्तापः खच स्यात् । तप दाह (चु०प०२८६) चुरादिः, तप सन्तापे (भ्वा०५०१०१०) भ्वादिः, द्वयोरपि प्रहणम् । द्विषन्तं तापयतीति द्विषः न्तपः । "अरुर्दिषत्'' (पा०सु०६-३-६७) इति मुमि संयोगान्तलोपः। परन्तपः । 'द्विषत्परयोः' इति द्वितकारको निर्देशः। तत्रैकेन द्विषच्छ. दो विशेष्यते, तकारान्तो यो द्विषच्छन्द इति । सौत्रत्वानिशस्य विशेषणस्य परनिपातः । तेन स्त्रियां न भवति । घटघटीग्रहणेन "लि.
विशिष्ट (१०मा०७३) परिभाषाया अनित्यत्वज्ञापनाद्वा । द्विषन्ती तापयतीति द्विषतीतापः। "कर्मण्यण' (पासू०३-२-१) एव भवति ।
वाचि यमो व्रते (पासू०३-२-४०)॥वाक्शब्दे कर्मवाचिन्युपपदे यमः खच स्यात व्रते गम्यमाने । शास्त्रेण बोधितः सङ्कल्पविशेषो व्रतम् । वाचं यच्छतीति वाचंयमः। "वाचंयमपुरन्दरौ च" (पा०स०६-३-६२) इति पूर्वपदस्यामन्तत्वम् । न चैवं खच्प्रत्ययोऽपि तत्रैव निपात्यतामि. ति वाच्यम्, व्रतादन्यत्रापि प्रसङ्गात् । यदि.तु निपातनबलादेव व्रत. विषयता आश्रीयते तत्रैव वा व्रतग्रहणं क्रियते, वाचंयमो व्रते पुरन्दर. श्चेति, तदेह "वाचियमो व्रते" इति सूत्रं ": सर्वयोः" (पा०म०३२-४१) इत्यत्र 'पुरिदारे इत्यंशश्च शक्यमकर्तुम् । ते किम् ? यो ह्यशक्त्यादिना वाचं यच्छति तत्राणेष यथा स्यात् । वाग्यामः ।।
पृ: सर्वयोरिसहोः (पासू०३-२-४१) ॥ 'पुर''सर्व' इत्येतयाः कर्मजोरुपपदयोर्यथासङ्खथं दारिसहोर्धात्वोः खच् स्यात् । पुरं दार यतीति पुरन्दरः, "वाचंयमपुरन्दरी च" (पा००६-३-६०) इत्यम् । सर्वसह

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510