________________
धाविधिकारे कृत्प्रकरणम् ।
४३३
वस्त्वाचार्यों मन्यते । गृणाः शब्दकर्मण एतद्रूपम् । पृषोदरादित्वाद्रका• रस्य ककार इति । तन्मते धातुग्रहणं चिन्त्यप्रयोजनम् ।
अधिकरणे शेतेः (पासू०३-२-१५) ॥ सुपीति सम्बध्यते । अध स्यात् । खशत सशयः।
पाश्र्वादिषूपसङ्ख्यानम् (काभ्वा०) । पाश्र्वाभ्यां शेते पावंशवः । पृष्ठशयः। उदरशयः।
दिग्धसहपूर्वाश (कावा) ॥ विग्धेन सह शेत इति विग्रह दिग्ध सहशयः । अत्र दिग्धसाशब्दो मथरव्यंसकादिः। तस्य शयशन सह उपपदसमासः।
उत्तानादिषु कषु (कावा०) उचाना शेते उत्तामशयः। अवमूर्ष. शयः । अवनतो मूर्धा यस्य अषधः । अधोमुखः शेत इत्यर्थः । गिरी डश्छन्दसि (कावा०)। गिरौ शेते गिरिशः।
तद्धितो वा (कावा०) ॥ गिरिरस्यास्तीति गिरिशः । लोमादित्या. छः । इह यद्यपि कादिताभ्यां गिरिशशब्दोघा भाग्यवार्तिकयोव्यु: स्पादितस्तथापि लोके तद्धितान्त एष, न तु वन्तः, "इश्छन्दसि" (कावा०) इत्युक्तः । एवञ्च "प्रत्याहतास्रो गिरिशप्रभावात" "मारो. पितं यद्विरिशेन पश्चात्" "गिरिशमुपचचार प्रत्यहं सा सुकेशी" इत्यादि प्रयुञानानां कवीनां न.कोऽप्यपरामः । 'गिरी शेते' इतिः व्याचक्षाणानां तु प्रमाद इत्यवधेयम् ।
वरेष्टः (पासू०३-२-१६) । अधिकरण उपपदे घरेष्ठः स्यात् । कु. रुचरः । कुरुचरी।
भिक्षासेनादायेषु च (पासू०३-२-१७) :॥ एषु उपपदेषु चरेष्टः स्यात् । भिक्षां चरतीति मिक्षाचरः । चरतिरत्र चरणपूर्वक अर्जने वर्ग: ते । चरणेन भिक्षामर्जयतीत्यर्थः । सेनां चरति प्रविशतीति सेनाचरः। आदायेति ल्यबन्तं, आवाय चरति गच्छतीत्यावायचरः । भक्षयती. ति वा । कथं
"प्रेक्ष्य शितां सहचरी व्यवधाय देहम" इति ? पचादिषु चरडिति पठ्यते । "सुप्मुपा": (पा०सू०२-१-४) ति समासः। विधानं तु नित्यसमासार्थम् ।
पुरोऽप्रतोऽप्रेषु सते(पा०१०३-२-१८)॥टः स्यात् । पुरः सरतीति पुरासरः । अप्रतासरः । अप्रमप्रेणाप्रे वा सरतीत्यप्रेसरःसुत्रे अग्र. शब्दस्थ पदन्तत्वमपि निपात्यते। कयन्तर्हि___ "यूथं तदप्रसरगर्वितकृष्णसारम्" इति ? वाहुलकादिति हरदत्तः।
शब्द . द्वितीय. 28.