SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४३४ शब्दकौस्तुभतृतीयाध्यायद्विसीयपादे प्रथमालिके.. पूर्व कर्तरि (पासु०३-२-१९) कर्तृवाचिनि पूर्वशब्द उपपदे स चेष्टः स्यात । पूर्व सरतीति पूर्वसरः । कर्सरीति किम् ? पूर्व देशं सर. बीति पूर्वसार। ओ हेतुताच्छील्यानुलोम्येषु (पासू०३-२-२०)॥ हेत्वादिषु घो न्येषु करोतेष्टः रवात् । हेतुरिह लौकिका । यशस्करी विद्या । "अत: कृकमि" (पासू०८-३-४६) इति सः। ताच्छील्ये-भाद्धकरः । आनु. लोम्ये-वचनकरः । एषु किम् । कुम्मकारः । इह प्रसिद्धतरत्वास व्य. नुबन्धकोऽपि करोतिरेव गृह्यतेन तु का हिसायाम् (स्वा०उ०७) इति । हेतुः कारणम् । आनुलोम्यमाराध्यचित्तानुवर्शनम् । दिवाविभानिशाप्रभाभास्कारासामन्तादिनान्दीकिंलिपिलिवि. बलिभक्तिकतचित्रक्षेत्रसङ्ख्याजधाबाव्हहर्यसनुररुष्षु (पासु० ३-२-२१)॥ एषु सुबन्तेषु यथायोगं कर्मसु चोपपदेषु करोतेष्टः स्वाद । अहेत्वाधर्य आरम्भः । दिवा दिवसे करोति प्राणिनश्चेष्टायुक्ता. निति दिवाकरः । अत्र दिवाशब्दः मन्हीति सप्तम्यन्तस्यायें वर्चत इति तस्य कर्मत्वानुपपत्तेः सुपीत्यनेन सम्बन्धः । शेषाणां तु कर्मणी. त्येष । यदि तु वृत्तिविषये दोषामन्यमहर्दिवामन्या रात्रिरितिषत् कर्मस्वमभ्युपगम्यते तदा सर्वेषां कर्मणीत्यनेनैव सम्बन्धो बोध्यः । विभा. करः । निशाकरः । प्रमाकरः। भास्करः। सुत्रे भास्कारान्तेति माःश. ब्दस्य प्रत्ययसन्नियोगेन सकारो निपात्यते । तेन 'भास्करः' इत्यत्र वि. सर्जनीयजिव्हामूलीयो न भवतः । यद्वा कस्कादिषु बोध्यः । कार. करः । कर एव कारः । प्रज्ञादित्वात्स्वार्थे अण् । अन्तकरण । अनन्तक । अन्तकरशब्देन नसमासेऽप्येतदेव रूपम् । स्वरे तु विशेषः । न असमासे हि सतिशिष्टोऽव्ययपूर्वपदप्रकृतिस्वरः । अनन्तशब्दस्योपप. दत्वे तु कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वम् । आदिकरः । बहुकर । बहुशब्दोऽत्र वैपुल्यवचनः । संख्यावचनस्य तु संख्यावचनग्रहणेनैव सिद्धेः । नान्दीकरः । किङ्करः । लिपिलिबिशब्दौ पर्यायौ । लिपिकरः लिबिकरः । बलिकरः । भक्तिकरः । कर्तृकरः। चित्रकरः । क्षेत्रकरः । संख्या-एककरः। द्विकरः । जवाकरः । बाहुकरः । अहस्करः । अहन् , "रोऽसुपि"(पा०सु०८-२-६९) इति रेफः, कस्कादित्वात्सः । यत्करः । तस्करः । धनुष्करः। अरुष्करः । “नित्यं समासेऽनुत्तरपदस्थस्थ" ( पासू०८-३-८५ ) इति षत्वम् । किंयत्तद्वहुषु कृञोऽविधानम् (कावा)॥ वात्तिकमेतदिति के. यटहरदत्तौ । इष्टिरिति माधवः । किङ्करा । यत्करा। तत्करा । वार्ति.
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy