SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ धास्वधिकारे कृत्प्रकरणम् । केन सूत्रबाधादृस्याभावात् 'किंकरी' इत्यसाधुरिति कैयटः। हेत्वादा. वपि टं बाधित्वा परत्वादजेवेति तस्याशयः । वृत्तौ तु पक्षान्तरमप्यु: कम्-अथ वा पचाविपाठः करिष्यते इति । इह किमादिग्रहणमपनीय पचादिष्वेव किंयत्तद्वहुषु कृत्रिति पठितव्यमिति तस्यार्थः । वार्तिक. मपीथमेव व्याख्येयमित्याशयः । अस्मिन्पक्षे हेत्वादिविवक्षायां पर. स्वाट्टेन भाव्यम् । तेन किंकरणशीला 'किंकरी' इति भवत्येव । पुंयोगविवक्षायां तु निर्विवादो ङीष् । किंयत्तद्वहुवज्वेति प्रक्रिया. यां विकल्पोक्तिस्तु आकरविरुद्धत्वात्कर्मण्यणोऽपि पक्षे प्रसङ्गाचायु. तैव । न चाजभावे सौत्रष्टः, सूत्रे किमादिग्रहणापनयनस्य हरदत्तादि. भिरुक्तत्वात् । अथवा सौत्रस्थापनयनं मास्त्विति प्रौढिवादेन नेया, ताच्छील्यादौ व्याख्यानभेदात् फलितं विकल्पमाश्रित्य विषयविशेषा• भिप्रायेण कथंचिद्वा नेया। ___ कर्मणि भृतौ (पासू०३-२-२२) ॥ कर्मशब्दे कर्मण्युपपदे करोतेष्टः स्याद् भृतो गम्यमानायाम् । भृतिवेतनम् । कर्म निशाक्रियायाः नि. कयाय देयं मकादि द्रव्यमिति यावत् । कर्मकरोभृतकः। कर्मकारोऽन्यः। ___ न शब्दश्लोककलहगाथावरचाटुसूत्रमन्त्रपदेषु (पा.सु०३-२-२३)। एखूपपदेषु करोतेष्टो न स्यात् । हेत्वादिषु प्राप्तः प्रतिषिध्यते । शन्दका. । श्लोककार इत्यादि। ___ स्तम्बशकतोरिन् (पा०सू०३-२-२४) ॥ एतयोः कर्मणोरुपपदयो। करोतरिन्प्रत्ययः स्यात् । वीहिवत्सयोरिति वक्तव्यम (कावा०) ॥ स्तम्बकरिवीहिः । शुक. स्करिवत्सः । इनो निस्वास्कृदुत्तरपदप्रकृतिस्वरेणोत्तरपदमाधुदासम् । वीहिवत्सयोः किम् ? स्तम्बकारः।शकस्कार। हरतेतिनाथयोः पशौ (पा०स०३-२-२५) ॥ इतिनाथयोः कर्मणो. रुपपदयोहरतेर्धातोः पशो कर्तरि इन् प्रत्ययः स्यात् । • एति हरतीति इतिहरिः । नाथं नासारज्जु हरतीति नाथहरिः । इह प्रत्ययार्थस्य क. तुः पशुर्विशेषणं न तु तस्य बाधकः, प्रकृतिप्रत्ययार्थयोरन्वयप्रसङ्गात् । प्रकृत्यों हि प्रत्ययार्थ विशिनष्टि । प्रकृतिश्चेह धातुः। तद. र्थश्च किया। सा च साधनेन सम्बन्धाहीं । पशुशब्दस्तु चतुष्पाजातीयं वस्तु स्वरूपेणाचष्टे न शक्तिमद्रण, नतरां शक्तिरूपेण । अतस्तथैव च प्रत्याग्यमानः पशुः प्रत्ययार्थो भवितुं नाईति । अतः कव प्रत्ययार्थः। तद्विशेषणं च पशुः सत्रवाक्यजन्ये बोधे पशुरूपे कर्तरि वाच्ये प्रत्ययो भवतीति हि विषयः ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy