________________
४३६ शब्दकौस्तुभतृतीयाध्यायद्वितीयादे प्रथमालिके
उदाहरणे तु पशुरेव विशेभ्यः । तत्राभेदेन सम्बन्धेन कर्ता विशे. षणम् । तत्र प्रकृत्यर्थः परमविशेष्यः । पशुस्तु समुदायशक्त्या उपति. ष्ठते । एतेन पङ्गजप्रभृतयो व्याख्याताः । पङ्कजनिकर्तृ पदममिति हि तत्रार्थः। एवं विधिवाक्येषु अलससुखाहों/हिवत्सयोरित्यादिषु सर्वत्र प्रत्ययार्थविशेषणत्वम् । उदाहरणेषु च विशेषणत्वमलसादीनां द्रष्टव्यम् । पशौ किम् ? दृतिहारः । नाथहारः।
फलेग्रहिरात्मम्भरिश्च (पा०सू०३-२-२६) ॥ पतौ निपात्येते । फ. लानि गृह्णातीति फलेग्रहिवृक्षः । "स्यादवन्ध्यः फलेग्रहिः" (अ० को०२-४-६) इत्यमरः । मट्टिकाव्ये तु फलग्राहिमात्रे इन् प्रयुज्यते "फ लेग्रहीद्धंसिवनस्पतीनाम्" इति । उपपदस्यैदन्तत्वं इन्प्रत्ययश्च प्रहे. निपात्यते । आत्मानं बिभर्तीत्यात्मम्भरिः । आत्मशब्दस्योपपदस्य मु. मागमः, इन्प्रत्ययश्च भृञो निपात्यते । चकारोऽनुक्कसमुवयार्थ इति वृत्तिः । कुक्षिम्भरिः । छन्दसि फलशब्दस्यादन्तत्वमपि दृश्यते । "यो वनस्पतीनां फलपहिः" इति । इदमपि कुक्षिम्भरिवञ्चकारेण सङ्ग्राहमिति हरदत्तः। चान्द्रास्तु आत्मोदरकुक्षिग्विति पठन्ति । तथा च मुरारि:
ज्योत्स्नाकरम्भमुदरम्भरयश्चकोराः । इति ।
देवापिघातापिप्रभृतयोऽप्यनेन सिद्धाः । भाग्ये तु भृतः कुक्या. .त्मनोर्नुम्चेत्येतावदेव स्थितम् ।
छन्दसि वनसनरक्षिमथाम् (पा००३-२-२७)॥ एभ्यः कर्मण्युपपदे इन्प्रत्ययः स्याच्छन्दसि । 'धन षण सम्भको' (वा०प०४६४, ४६५) गणे सहनिर्दिष्टौ भौवादिको इमावेव गृह्यते न तु 'वनु याचने' (ता०८) 'षणु दाने' (त०उ०२) इति तानादिको, निरनुबन्धकत्वात साहचर्याश्च । ब्रह्मवानं त्वा क्षत्रवनिम् । ब्रह्म वनति क्षत्रं वनतीति विवक्षा. यामिन् प्रत्ययः। तदन्ताद् द्वितीयकवचनम् । उत नो गोषणिन्धि. यम् । सुषामादित्वात् षत्वं, गां सनतीति विग्रहः । यौतेश्चानौ यमरक्षि. तारो चतुरक्षौ पथिरक्षी । ये पथां पथिरक्षयः । पन्थानं रक्षतः रक्ष. न्ति चेति विग्रहः । हविर्मयीनामभ्याविवासताम् । हविर्मयन्तीति हवि. भथयः तेषाम् ।
एजे खश् (पासू०३-२-२८) । एजृ कम्पने (भ्वा०प०२३४) । अ. स्मापयन्तात् कर्मण्युपपदे खश् स्यात् । जनम् एजयतीति जनमेजयः। सत्रे 'एजेः' इति ण्यन्तस्य निर्देशः न तु शुद्धस्येका, खशः शित्कर. णात् । तद्धि सार्वधातुकत्वे सति शब्यथा स्यादिति । न च शुद्धस्य