________________
४३२
शब्द कौस्तुभ तृतीयाध्याय द्वितीयपादे प्रथमान्हिके
संख्यानम् (का०वा० ) ॥ शक्तिग्रहः । लाङ्गलग्रहः, इत्यादि । लिङ्गविशिष्टपरिभाषया घटग्रहणेनैव सिद्धे घटीग्रहणं परिभाषाया अनित्यत्वज्ञापनार्थम् । तेन 'मद्राशी' इत्यत्र टच् न । 'द्विषतीतापः' इत्यत्र "द्विष. त्परयोः”(पा०सु०३-२-३९) इति खच् नेति दिक् ।
सूत्रे च धार्येर्थे (का०वा० ) ॥ ग्रहेरुपसंख्यानमित्येव । सूत्रग्रहः । धार्थ इति किम् ? यः सूत्रं केवलमुपादते न तु धारयति तत्राणेव यथा स्यात्, सूत्रग्राहः ।
वयसि च (पा०सू०३-२-१०) ॥ वयसि गम्यमाने हरतेर्धातोः कर्मयुपपदे अच् स्यात् । अणोऽपवादः । उद्यमनार्थ आरम्भः । कवचहरः क्षत्रियकुमारः । इह कवचोद्यमनं क्रियमाणे सम्भाव्यमानं वा वयो गम यति । तेनासत्यपि कवचग्रहणे 'कवच हरः' इति भवति ।
मङि ताच्छील्ये (पा०स्०३ - २ - ११) ॥ आङ्पूर्वाद्धरतेः कर्मण्युपपदेऽच्प्रत्ययः स्यात्ताच्छील्ये गम्यमाने । पुष्पाण्याहरति तच्छीलः पु· प्पाहरः । फलाहरः । ताच्छील्ये किम ? भारमाहरति भाराहारः ।
अर्हः (पा०सु०३-२-१२) || अर्ह पूजायामित्यस्मात्कर्मण्युपपदेऽच् स्यात् । अणोऽपवादः । स्त्रियां विशेषः, पूजाही ब्राह्मणी ।
स्तम्बकर्णयोरमिजपोः (पा०सु०३-२-१३) ॥ स्तम्बकर्णयोरुपपदयोः यथासंस्थं रमिजपिभ्यामच्प्रत्ययः स्यात् । रमिस्तावदकर्मकः । जपिस्तु शब्दकर्मकः 'मन्त्र जपति' इत्यादिदर्शनात् । उभावपि प्रति स्वस्वकर्णयोः कर्मत्वासम्भवात् सुपीत्येवात्र सम्बध्यते ।
हस्तिसूचकयोरिति वक्तव्यम् (का०वा० ) ॥ स्तम्बे रमते इति स्त म्बेरमो हस्ती । "तत्पुरुषे कृति बहुलम्" (पा०सु०६-३-१४) इत्यलुक्, "हलदन्तात्'' (पा०सु०६- ३ - ९) इति वा । कर्णेजपः सूचकः । हस्ति. सूचकाभ्यामन्यत्र तु स्वम्बेरन्ता । कर्णेजपिता मशकः । उपांशुशब्दायितेत्यर्थः ।
शमि धातोः संज्ञायाम् (पा०स्०३-२-१४) ॥ शमि उपपदे धातुमा. त्रात् संज्ञायां विषये अच् स्यात् । शङ्करः । शम्भवः । शंवदः । धात्वधिकारे पुनर्घातुप्रयणमपवादविषयेऽपि प्रवृत्यर्थम् । तथा च वार्त्तिकम् -
शमिसंज्ञायां धातुग्रहणं कृञो हेत्वादिषु प्रतिषेधार्थमिति (का० वा)। असति धातुग्रहणे शमिसंज्ञायामित्यस्यावकाशः-शम्मधः, शेषदः । "कृओ हेतुताच्छ्रील्य" ( पा०सु०३-२-२० ) इत्यस्यावकाशः - 'श्राद्ध · करः' । 'शङ्करः' इत्यत्रोभयप्रसङ्गे परत्वाट्ट एव स्यात् । धातुग्रहणसा• मर्थ्यादजेव भवति । शङ्करा नाम परिव्राजिका तच्छीला । कुणरवाड