________________
धात्वधिकारे कृत्प्रकरणम्। ४३१ पनुदः सुखस्याहर्ता । यस्तु संसारासारत्वाद्युपदेशेन शोकमेव केवल. मपनुदति न तु सुखमुत्पादयति स शोकापनोदः ।
कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् (का०वा०) ॥ तादय एषा चतुर्थी । मूलविभुजादिसिध्यर्थमित्यर्थः । मूलानि विभुजतीति मूलविभुजो रथः । नखान्मुञ्चतीति नखमुचानि धनूंषि । को मोदते कुमुदं सरोरुहम् । इह यद्यपि 'काकगुहास्तिला' इति भाज्यवृत्यादिषु उदाहतं तथापि काकेभ्यो गहितव्या इति कर्मार्थावगतेः "घअर्थे कवि. धानम्" (का०वा०) इत्यत्रेदं द्रष्टव्यमिति हरदत्तः।।
आकृतिगणोऽयम् । तेन महीध्रकुभ्रशिरोध्रशिरोरुहादि सिचम् ।
प्रे दाहः (पासू०३-२-६) ॥ दारूपाजानातेश्च प्रोपवृष्टाकर्मण्यु. पपदे कप्रत्ययः स्यात् । अणोऽपवादः । सर्वप्रदः । पथिप्रक्षः । प्रे इति किम् ? गोसन्दायः । अनुपसर्ग इत्यनुवृत्तेः प्रेत्यस्मादन्यस्मिन्नुपसर्गे सति को न भवति, किनवणेव, गोसम्प्रदायः । इह वृत्तौ ददातेरित्युकं, सनु सर्वेषां दारूपाणामुपलक्षणम् । गामादाग्रहणेवविशेषादिति हरदत्तः।
समि ख्यः (पा०स०३-२-७) ॥ सम्पूर्वाख्या इत्यस्मारकर्मण्युपपदे कप्रत्ययः स्यात् । गाः सञ्चष्टे गोसंख्यः । चक्षिङः ख्यामादेशः । 'ख्या प्रकथने (अ०प०५०) इत्यस्य तु सम्पूर्वस्य प्रयोगो नास्तीति न्यासकारः।
गापोष्टक् (पासू०३-२-८) ॥ आभ्यां टक् स्यादनुपसर्गे कर्मण्युप. पदे । सामगः । सामगी । अत्र वार्तिकम्
सुराशीध्वोः पिबतेरिति (का०वा०) ॥ अत्र पिबतेरिति लुग्विकरणपरिभाषालब्धार्थकथनम् । उपपदपरिगणनन्तु वाचनिकमेव । सुरापः । सुरापी। शीधुपः । शीधुपी । सुराशीध्वोः किम् ? क्षीरपा ब्राह्मणी । पिबतेरिति किम् ? सुगं पाति रक्षतीति सुरापा। अनुपसर्गे किम् ? सामसङ्गायः। गामादाग्रहणेचविशेषेपिगै शब्दे (भ्वा०प०९४२) इत्यस्यैवात्र प्रहणं न तु 'गाङ् गती'(भ्वा० आ०९७)इत्यस्य सानुबन्ध. स्य, नापि 'गा स्तुती, (जु०प०२४) इति जुहोत्यादेः, निरनुबन्धेन अलु. तविकरणेन च पिबतिना साहचर्यात्, अनभिधानाहा।
बहुलं तणि (का०या०) ॥ या ब्राह्मणी सुरापा भवति नैतां देवाः पतिलोकं नयन्ति ।
हरतेरनुधमनेऽन् (पासू०३-२-९) ॥ उत्क्षेपणादन्यस्मिन्नर्थे वर्त मानाखरतर्धातोः कर्मण्युपपदेऽच् स्यात् । अणोऽपवादः । अंशहरः । रिक्थहरः । अनुधमने किम् ? भारहारः ।
अप्रकरणे शकिलागलाक्कुशतोमरयष्टिघटघटीधनुषु प्रारुप.