Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
धात्वधिकारे कृत्प्रकरणम् ।
કચ્
वर्त्तते, तच्च चित्यशब्दस्यैव विशेषणं, नाग्निचित्याशब्दस्य, तस्य भावे निपातितत्वात् । तेनाग्नेरन्यत्र 'चेयम्' इत्येव भवति ।
समाप्ताः कृत्याः ॥
ण्वुल्तृचौ (पा०सु०३-१-१३३) ॥ धातोर्म्युल्तृचौ स्तः । इतऊर्ध्वमध्यायपरिसमाप्तेरुत्सर्गतः "कर्तरि कृत्" ( पा०स्०३ - ४ - ६७ ) इत्यु• केः कर्तरि प्रत्ययाः । पाचकः । पक्ता । तृचश्चकारः सामान्यग्रहणा. विघातार्थः । " तुश्छन्दसि' (पा०सू०५-३-५९) "तुरिष्ठेमेयः सु" (पre सु०६-४-१५४) इति । एवञ्च "अन्तृन् " ( पा०सु०६-४-११) इति सुत्रे - ऽपि तृन्तृचोः इति पृथक्ग्रहणं विहाय 'अस्तृ स्वसृ' इत्येव ग्रहणमुचितम् ।
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा०सु०३-१-१३४) ॥ नन्यादे युः, ग्रह्मादेर्णिनिः, पचादेरच् स्यात् । नन्दिग्रहिपचादयश्च न धा तुपाठे सन्निविष्टाः संगृह्यन्ते । किन्तर्हि नन्दन रमण इत्येवमादिषु प्रा तिपदिकगणेषु ये प्रकृतिभागास्ते इह बुद्ध्या पृथक् कृत्य गृह्यन्ते । नन्वेवं किमनेन सुत्रेण, गणपाठादेव नन्दनादिशब्दानां साधुत्वोपपचेरिति चेत् ?
अत्र हरदत्तः--असत्यस्मिन्नष्टाध्याय्यां क्वचिदध्यनुपयोगात् गणपाठो नापेक्षिष्यते इति । तस्यायमाशयः -- एत एव साधव इति स्वरू पनियमपरं हि व्याकरणशास्त्रं तच्च "सूत्रेष्वेव हि तत्सर्वम्" इति न्यायेन सूत्रात्मकम् । तथा च यत्सुत्रैः कथमपि न विषयीकृतं, तस्य गाव्यादि. वदर्थादसाधुत्वं प्रसज्येतेति ।
नन्दिवाशिमदिदूषिसाधिवर्द्धि शोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायायाम् (ग०सू० ) ॥ हुनदि समृद्धौ ( स्वा०प०६७ ) । नन्दयतीति नन्दनः । वाट शब्दे (दि०आ०७७) । वाशनः । मदी हर्षे (दि० प०१०२) । मदनः । दुष वैकृत्ये (दि०प०७९) । " दोषो णौ " ( पा०सू० ६-४-९०) इत्यूत्वम्, दूषणः । राध साध संसिद्धौ (स्वा०प०१६,१७) । विप्रो यशस्य साधनः । ल्युः कर्त्तरीति पुंस्त्वम् । कथन्तर्हि 'होतुराहुतिसाधनं धेनुः' इति १ करणे ब्युटि सामान्ये नपुंसकं भविष्यति । वृधु वृद्धौ (भ्वा०मा०७६०) वर्द्धनः । शुभ शुम्भ शोभार्थे (तु०प०४१, ४२) शोभनः । रुच दोप्तौ (भ्वा०आ०७४६) । रोचनः ।
सहितपिदमः संज्ञायाम् (ग०सु० ) ॥ पह मर्षणे (भ्वा०आ० ८७७) सहनः । तप सन्तापे (स्वा०प०१०१०) तपनः । दमु उप. शमे (दि०प०९७) | दमनः । जप जल्प व्यक्तायां वाचि (स्वा० १०३९७,

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510