Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
धात्वधिकारे प्रकरणम् ।
.४२१
डुपचष्पाके (भ्वा०3०१०२१) बच परिभाषणे (म०प०५३) इत्यादि।
आकृतिगणोऽयम् । तथा च "शिवशमरिष्टस्य करे" (पा०स०४४-१४३) इति सूत्रे ओऽप्रत्ययः कृतः। "कर्मणि घटोऽउच्" (पा००० ५-२-३५) इति सूत्रे च घटेः । तथा “योऽचि च" (पा०९०२-४-७४) इति सूत्रेण अस्मिन्नन् प्रत्यये परे यङो लग्विहितः। भाष्ये च "अजपि सर्वधातुभ्यो वक्तव्यः" इत्युक्तम् । किमर्थं तर्हि पचाउनुक्रमणामिति चेत् ? नदट् इत्यादी अनुबन्धासअनार्थम्, कर्मोपपदानामिगुपधानांच बाधनार्थम् । अन्येषान्तु प्रपश्चार्थम् । तथाहि-नद, भषट्, प्लवट्, चरट्, गरट, तरट्, चोरट्, देवट, सदट् एते टितः । नद अव्यके शब्दे (भ्वा०प०५४), टो ङीषर्थः, नदः। नदी। भष भर्सने (भ्वा०प०६९५) भषी । प्लुङ् गतौ (भ्वा०मा०९८३) प्लवी। चर गती (वा०प०५६०) चरी । ग्रनिगरणे (तु०प०१३०) गरी। तृप्लवनतरणयोः (भ्वा०प० ९९४) तरी । चुर स्तेये (चु०प०१) चोरी। दिवु क्रीडादौ (दि०१० ७) देवी । सूदितकार्थः, सुदी । मिष स्पर्द्धायाम् (तु०प०७२) मेषः । कुप क्रोधे (दि०प०१२७) कोपः । सप्ल गती (भ्वा०प०१००८) सपः । इह विविप्रभृतिषु गुपधत्वात्कः प्राप्तः। दुभृञ् (जु०३०५) आर . विभीति जारभरा। श्वानं पचतीति श्वपचा। अनयोः कर्मण्यम् प्राप्तः ।न्यकादिषु श्वपाकशब्दस्य पाठात पक्षे "कर्मण्यम्" (. १०३-२-१) अपि भवतीति कैयटादयः। वृषमुक्मभृतीनान्तु पाठामा धार्थ एवेति विवेकः। . गुपक्षानीकिरः कः (पा०३-१-१३९) । गुपधेभ्यो जाना: प्री. जाते. किरतेश्व का प्रत्यय: स्यात् । विक्षिपः। विलिखः। विदुषः। कशः। जानातीति हः। "मातो लोप इटिच" (पा००६-५-७४) इत्यालोपः। प्री तर्पणे (क्यां०उ०२) इयडादेशः, प्राणातीति प्रियः। कृविक्षेपे (तु०५०१२९) "ऋतं इखातो" (पा०स०७-१-१००), किर. तीति किरः । सूत्रे तु इतरेतरयोगद्वन्वे व्यत्ययेन पञ्चम्येकवचने श. दस्य धात्वनुकरणस्वेन "प्रकृतिवदनुकरणम्" इत्यतिदेवात् ऋत इत्वं बोध्यम् । समाहारबन्वे तु नपुंसकत्वेन इस्वे सतीत्वं न स्यात् ।।
मातश्योपसर्ग (पासू०३-१-१३६) ॥ आकारान्ताखातोरुपसर्ग उप. पदे कप्रत्ययः स्यात् । "श्यायधा" (पा०स०३-१-१४१) इति प्राप्तस्य प्रत्ययस्थापवादः । प्रस्थः। सुग्लः । सुम्लः।
पाघ्राध्माघेशः शः (पासू०३-१-१३७) ॥ एभ्यः पञ्चभ्यः शप्र. त्ययः स्यात् । पिवतीति पिवः। जिघ्रः । धमः । धयः । स्त्रियान्तु टाप,

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510