________________
धात्वधिकारे प्रकरणम् ।
.४२१
डुपचष्पाके (भ्वा०3०१०२१) बच परिभाषणे (म०प०५३) इत्यादि।
आकृतिगणोऽयम् । तथा च "शिवशमरिष्टस्य करे" (पा०स०४४-१४३) इति सूत्रे ओऽप्रत्ययः कृतः। "कर्मणि घटोऽउच्" (पा००० ५-२-३५) इति सूत्रे च घटेः । तथा “योऽचि च" (पा०९०२-४-७४) इति सूत्रेण अस्मिन्नन् प्रत्यये परे यङो लग्विहितः। भाष्ये च "अजपि सर्वधातुभ्यो वक्तव्यः" इत्युक्तम् । किमर्थं तर्हि पचाउनुक्रमणामिति चेत् ? नदट् इत्यादी अनुबन्धासअनार्थम्, कर्मोपपदानामिगुपधानांच बाधनार्थम् । अन्येषान्तु प्रपश्चार्थम् । तथाहि-नद, भषट्, प्लवट्, चरट्, गरट, तरट्, चोरट्, देवट, सदट् एते टितः । नद अव्यके शब्दे (भ्वा०प०५४), टो ङीषर्थः, नदः। नदी। भष भर्सने (भ्वा०प०६९५) भषी । प्लुङ् गतौ (भ्वा०मा०९८३) प्लवी। चर गती (वा०प०५६०) चरी । ग्रनिगरणे (तु०प०१३०) गरी। तृप्लवनतरणयोः (भ्वा०प० ९९४) तरी । चुर स्तेये (चु०प०१) चोरी। दिवु क्रीडादौ (दि०१० ७) देवी । सूदितकार्थः, सुदी । मिष स्पर्द्धायाम् (तु०प०७२) मेषः । कुप क्रोधे (दि०प०१२७) कोपः । सप्ल गती (भ्वा०प०१००८) सपः । इह विविप्रभृतिषु गुपधत्वात्कः प्राप्तः। दुभृञ् (जु०३०५) आर . विभीति जारभरा। श्वानं पचतीति श्वपचा। अनयोः कर्मण्यम् प्राप्तः ।न्यकादिषु श्वपाकशब्दस्य पाठात पक्षे "कर्मण्यम्" (. १०३-२-१) अपि भवतीति कैयटादयः। वृषमुक्मभृतीनान्तु पाठामा धार्थ एवेति विवेकः। . गुपक्षानीकिरः कः (पा०३-१-१३९) । गुपधेभ्यो जाना: प्री. जाते. किरतेश्व का प्रत्यय: स्यात् । विक्षिपः। विलिखः। विदुषः। कशः। जानातीति हः। "मातो लोप इटिच" (पा००६-५-७४) इत्यालोपः। प्री तर्पणे (क्यां०उ०२) इयडादेशः, प्राणातीति प्रियः। कृविक्षेपे (तु०५०१२९) "ऋतं इखातो" (पा०स०७-१-१००), किर. तीति किरः । सूत्रे तु इतरेतरयोगद्वन्वे व्यत्ययेन पञ्चम्येकवचने श. दस्य धात्वनुकरणस्वेन "प्रकृतिवदनुकरणम्" इत्यतिदेवात् ऋत इत्वं बोध्यम् । समाहारबन्वे तु नपुंसकत्वेन इस्वे सतीत्वं न स्यात् ।।
मातश्योपसर्ग (पासू०३-१-१३६) ॥ आकारान्ताखातोरुपसर्ग उप. पदे कप्रत्ययः स्यात् । "श्यायधा" (पा०स०३-१-१४१) इति प्राप्तस्य प्रत्ययस्थापवादः । प्रस्थः। सुग्लः । सुम्लः।
पाघ्राध्माघेशः शः (पासू०३-१-१३७) ॥ एभ्यः पञ्चभ्यः शप्र. त्ययः स्यात् । पिवतीति पिवः। जिघ्रः । धमः । धयः । स्त्रियान्तु टाप,