Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४२३
धास्वधिकारे कृत्प्रकरणम्। णायादेशाः। अनुपसर्गादिति किम् ? प्रलिपः।
नौ लिम्पेरिति वक्तव्यम् (का०वा०) ॥ निलिम्पा नाम देवाः ।
गवादिषु विन्देः संज्ञायामिति वक्तव्यम् (काभ्वा०) ॥ गोविन्दः । अरविन्दः । चक्रस्य नाभिनेम्योरन्तराले स्थितानि काष्ठानि अरः, त. दाकाराणि दलानि सादृश्यात्तच्छब्दभाजि लभत.इत्यर्थ कर्मण्यणो बाधनायेदम् ।
ददातिदधात्योर्विभाषा (पा०स०३-१-१३९) ॥ शः स्यात् । पक्ष "श्याघधा" (पा०सू०३-१-१४१) इति णः । ददः । दधः । दायः । धा. यः । अनुपसर्गादित्येव । प्रदः। प्रधः । दद दाने (भ्वा०मा१७) दध धा. रणे (भ्वा०आ०८) आभ्यामचि 'ददः' 'दधः' इति सिद्धम् । दाधाभ्यां णे 'दाय:' 'धायः' इति । सत्यम् , स्वरार्थमिदं सूत्रम् । अददः । अधः। अत्र नअस्वरेण आधुदात्तत्वं यथा स्यात् । अजन्तत्वे तु"अकावशको" (पासू०६-२-१५७) इति अन्तोदात्तत्वमिति महान् भेदः।
ज्वलितिकसन्तेभ्यो णः (पा०सु०३-१-१४०)॥ इतिशब्द आधर्थः। 'ज्वल दीप्तौ (भ्वा०प०८५६) इत्येवमादिभ्यो धातुभ्यः 'कस गतौ' (भ्वा० पं०८८५)इत्यन्तेभ्योणो वा स्यात्।ज्वलः, ज्वालः।चला, चालः। अनुपस. र्गादित्येव, प्रज्वलः। कसिमधीत्य वृत्' इति ये पठन्ति तेषां मते कसन्तप्रहणं चिन्त्यप्रयोजनम् । ज्वलधातुश्च यद्यपि घटादिषु परस्ताच्चेति वि पठ्यते तथापि द्वितीय एवेह गृह्यते, घटादिपाठस्य मित्संक्षायां चरितार्थत्वात् । इतरस्य चानन्यार्थत्वात् ज्वलादिषु 'भ्रमु चलने' (भ्वा०प०८७५) इति पठ्यते । तस्माण्णे 'भ्रमः' इति रूपं, नोदातोपदेश. स्य" (पा०स०७-३-३४) इति वृद्धिनिषेधात् । ज्वलादिपाठस्तु स्वरा. र्थः 'अभ्रमः' इत्यत्र "अच्कावशको'' (पासु०६-२-१५७) इति स्वरो मा भूदिति ।
नोर्ण उपसंख्यानम् (का०वा.)। अवतनोतीत्यवतानः। विभा. त्यनुपसर्गादिति च नात्र वार्तिके सम्बध्यते ।
श्याधधात्रुसंवतीणवसावहलिहश्लिषश्वसश्च (पासू०३-११४१) ॥ अनुपसर्गादिति निवृत्तम्, उत्तरसूत्रे पुनरनुपसर्गग्रहणात ! एवश्व तत्सम्बद्धं विभाषाग्रहणमपि निवर्तते । श्यैप्रभृतिभ्यो णः स्यात् । श्यैङ् गतो (भ्वा०प्रा०९८८) अस्य मादन्तत्वादेव सिद्ध उपस. गें कं बाधितुं ग्रहणम् । अवश्यायः, प्रतिश्यायः । "आतो युक्"(पा०स० ७-३-३३) इति युक् । एतेनावस्यतर्ग्रहणं व्याख्यातम् । मात्-दायः, धायः । इह सूत्रे 'श्या आत्' इति प्रश्लेषो न तु शीङो यणावेशेन, नापि

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510