Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४२४ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे षष्ठान्हिकेअततेः, अच्छब्दान्तानां वा यतिप्रभृतीनाम् । नाप्यकारान्तानाम् । अत्र च व्याख्यानमेव शरणम् । व्यध ताडने (दि०प०७५) व्याधः । त्रु ग. तौ (भ्वा०प०९६०) आडपर्वः सम्पूर्वश्च आनावः। संम्रानः । इण गतौ (पासू३५) अति पूर्वः । अत्यायः। षोऽन्तकर्मणि (दि०प०४१)। हुआ हरणे (भ्वा०३०९२४) । अवपूर्वः । अवसायः । अवहारः । लिह आ. स्वादने (अ००६) लेहः । क्लिष आलिङ्गने (दि०प०८०) श्लेषः । श्वस प्राणने (अ०प०५९) श्वासः । __ दुन्योरनुपसर्गे (पासू०३-१-१४२) ॥ दुनोते यतेश्च अनुपसर्गाण्णः स्यात् । दुनोतीति दावः । नयतिसाहचर्यात्सानुबन्धकस्य दुनो. तेरिह ग्रहणम् । निरनुबन्धकावतेस्तु पचाउच, दवः । करणसाधनोवा "ऋदोरए" (पासू०३-३-५७) इत्यवन्तः । “दवदावी बनारण्यवही" (अ०को०३-३-२१४) इत्यमरः । नयतीति नायः । अनुपसर्ग किम् ! प्रदधः। प्रणयः ।
विभाषा प्रहः (पारसू०३-१-१४३) । णः स्यात् । पक्षे अच् । व्यव. स्थितविभाषेयम् । तेन जलचरे-ग्राहः । ज्योतिषि-ग्रहः।
मवतेश्चेति वक्तव्यम् (कावा) ॥ भवो देवः संसारश्च । भाषा: पदार्थाः । एतद्वक्तव्यं भाष्यं नास्ति । 'भावाः' इति तु प्राप्त्यर्थाच्चुरा.. विण्यन्तादचि बोध्यम् ।
. गेहे कः (पासू०३-१-१४४) ॥ ग्रहः कः स्यात् गेहे कर्तरि । गृहा. वि धान्यादिकमिति गृहम् । तास्थ्याद् गृहा दाराः। गृहशब्दोऽध. धादिः । तत्र पुलिझो बहुवचनान्त एव । नपुंसकस्तु अभियवचनः । द्विविधोऽपि वेश्मनि मुख्यः । दारेषु गौणः। तथा च
न गृहं गृहमित्याहुहिणी गृहमुच्यते । इति वेश्मनि मुख्यतामभिप्रेत्यैव व्यवहरन्ति । वृत्तिकारस्तु तन्त्रा. वृत्योरन्यतराश्रयणेन सूत्रे गेहशब्देन अर्थद्वयं निर्दिश्य प्रत्ययंविधानाद दारेवपि गृहशब्दं मुख्यमेवेच्छन्ति । 'गेह' इति च प्रत्ययार्थस्य कर्तु विशेषणं न तूपपदं "गृहपतिना संयुके" (पा०स०४-४-२०) इति निर्देशादिति न्यासकारहरदत्तौ । गृह ग्रहणे (चु० आ०३६७) इति चुरा. दावदन्ताणिचि पचायचा भ्वादेरिगुपलक्षणेन कप्रत्ययेन वा गृहश. न्दस्य सिद्धौ निर्देशस्यान्यथोपपत्तेर्दुर्बलमिदं सापकम् । व्याख्यानादेव तु कर्तृविशेषणतेत्यवधेयम् ।
वस्तुतस्तूक्तरीत्यैव गृहशब्दसिद्धेः "गेहे कः" इति सत्रं शक्यम कर्तुमिति दिक् ।

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510