SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४२४ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे षष्ठान्हिकेअततेः, अच्छब्दान्तानां वा यतिप्रभृतीनाम् । नाप्यकारान्तानाम् । अत्र च व्याख्यानमेव शरणम् । व्यध ताडने (दि०प०७५) व्याधः । त्रु ग. तौ (भ्वा०प०९६०) आडपर्वः सम्पूर्वश्च आनावः। संम्रानः । इण गतौ (पासू३५) अति पूर्वः । अत्यायः। षोऽन्तकर्मणि (दि०प०४१)। हुआ हरणे (भ्वा०३०९२४) । अवपूर्वः । अवसायः । अवहारः । लिह आ. स्वादने (अ००६) लेहः । क्लिष आलिङ्गने (दि०प०८०) श्लेषः । श्वस प्राणने (अ०प०५९) श्वासः । __ दुन्योरनुपसर्गे (पासू०३-१-१४२) ॥ दुनोते यतेश्च अनुपसर्गाण्णः स्यात् । दुनोतीति दावः । नयतिसाहचर्यात्सानुबन्धकस्य दुनो. तेरिह ग्रहणम् । निरनुबन्धकावतेस्तु पचाउच, दवः । करणसाधनोवा "ऋदोरए" (पासू०३-३-५७) इत्यवन्तः । “दवदावी बनारण्यवही" (अ०को०३-३-२१४) इत्यमरः । नयतीति नायः । अनुपसर्ग किम् ! प्रदधः। प्रणयः । विभाषा प्रहः (पारसू०३-१-१४३) । णः स्यात् । पक्षे अच् । व्यव. स्थितविभाषेयम् । तेन जलचरे-ग्राहः । ज्योतिषि-ग्रहः। मवतेश्चेति वक्तव्यम् (कावा) ॥ भवो देवः संसारश्च । भाषा: पदार्थाः । एतद्वक्तव्यं भाष्यं नास्ति । 'भावाः' इति तु प्राप्त्यर्थाच्चुरा.. विण्यन्तादचि बोध्यम् । . गेहे कः (पासू०३-१-१४४) ॥ ग्रहः कः स्यात् गेहे कर्तरि । गृहा. वि धान्यादिकमिति गृहम् । तास्थ्याद् गृहा दाराः। गृहशब्दोऽध. धादिः । तत्र पुलिझो बहुवचनान्त एव । नपुंसकस्तु अभियवचनः । द्विविधोऽपि वेश्मनि मुख्यः । दारेषु गौणः। तथा च न गृहं गृहमित्याहुहिणी गृहमुच्यते । इति वेश्मनि मुख्यतामभिप्रेत्यैव व्यवहरन्ति । वृत्तिकारस्तु तन्त्रा. वृत्योरन्यतराश्रयणेन सूत्रे गेहशब्देन अर्थद्वयं निर्दिश्य प्रत्ययंविधानाद दारेवपि गृहशब्दं मुख्यमेवेच्छन्ति । 'गेह' इति च प्रत्ययार्थस्य कर्तु विशेषणं न तूपपदं "गृहपतिना संयुके" (पा०स०४-४-२०) इति निर्देशादिति न्यासकारहरदत्तौ । गृह ग्रहणे (चु० आ०३६७) इति चुरा. दावदन्ताणिचि पचायचा भ्वादेरिगुपलक्षणेन कप्रत्ययेन वा गृहश. न्दस्य सिद्धौ निर्देशस्यान्यथोपपत्तेर्दुर्बलमिदं सापकम् । व्याख्यानादेव तु कर्तृविशेषणतेत्यवधेयम् । वस्तुतस्तूक्तरीत्यैव गृहशब्दसिद्धेः "गेहे कः" इति सत्रं शक्यम कर्तुमिति दिक् ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy