SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ धात्वधिकारे कृत्प्रकरणम् । I शिल्पिनि हुन् (पा०सु०३-१-१४५) ॥ धातोः वुन् स्यात् शिल्पिनि कर्तरि । क्रियाकौशलं शिल्पं, तदस्यास्तीति शिल्पी । पूर्वेण साहच र्यात् 'शिल्पिनि ' इत्यपि प्रत्ययार्थस्य विशेषणम् । अत्र भाध्ये "नृतिखनि रञ्जिभ्यः" इति परिगणनं कृतम् । नर्तकः । नर्तकी । खनकः । खनकी । "जनीसृष्पन सुरओऽमन्ताश्च" (ग०सु० ) इति मिस्वोक्तिशीपयति-रञ्ज रङित्यपि कचिदनुनासिकलोपो भवतीति न्यासकारहरदत्तादयः । एवञ्च "रजेण मृगरमणे" (का०वा० ) इति "रजकरजनरजस्सुपसङ्खयानम्” (का०वा० ) इति च वार्त्तिकं शापन सिद्धार्थानुवादकम् । रजकः । रजकी । षित्त्वान्ङीष् । भाष्यमते तु ङीष् न भवति । तथाहि - षष्ठे "रजकरजनरजःसुपसङ्ख्यानम्" इति वार्त्तिकं प्रत्याख्यातुं भाष्यकृतोकं "कित पंते ओणादिकाः" इति, तत्र कैयटः - ' रजकः' इति "क्वन् शिल्पिसंशयोः " ( उ०स्०२००) इति क्वुन् । 'रजनम्' इति "रजेः क्युन्" ( उ०सु०२४६ ) इति क्युन् । 'रजः' इति "भूराञ्जभ्यां कित्" ( उ०सु०६६६) इत्यसुन्प्रत्ययः । 'रजकी' इत्यत्र तु पुंयोगलक्षणो ङीष् । अपुंयोगे तु ङीषा न भाव्यमिति भाष्यकाराभिप्राय इति । एवञ्च भाष्यमते नृतिसनिभ्यामेव वुन् न तु रखेरिति स्थितम् । ४२५ गस्थकन् (पा० सू० ३-१-१४६ ) ॥ गायस्थकन् स्यात् शिल्पिनि कर्त्तरि । गायकः । गामादाग्रहणेष्वविशेषेऽपि 'गै शब्दे' (भ्वा०प०९४२) इति इह गृह्यते न तु 'गाड् गतौ' (भ्वा०आ०९७५) इति । थकन्प्रत्ययो हि गायत्यर्थाविषयमेव शिल्पिनमभिधातुं समर्थः । ब्युट् च (पा० सु० ३-१-१४७) ॥ गायतेर्व्युट् स्यात् शिल्पिनि क र्श्वरि । गायनः । गायनी । योगविभाग उतरत्रास्यैवानुवृत्त्यर्थः । हश्च व्रीहिकालयोः (पा० सू० ३-१-१४८) ॥ जहातेर्जिहातेश्च ण्युट् स्यात् व्रीहौ काले च कर्त्तरि । जहात्युदकमिति हायनो व्रीहिः । अम्बुनोऽधिकं वर्धनात् । जिहीते जलमिति वा विग्रहः । जलं प्रायेणापेक्षते इत्यर्थः । जाङ्गलदेशोद्भवा वीद्दिविशेषा हायना इत्याहुः । प्रलयावस्थायां जहाति भावानिति, जिहीते गच्छति परिच्छेदक. त्वेन व्याप्नोतीति वा हायनो वर्षम् । अत्रापि व्रीहिकालयोरिति नोपप• दम, "त्रिचतुर्भ्यां हायनस्य" (का०वा० ) इति लिङ्गात् । प्रसृत्वः समभिहारे वुन् (पा० सू० ३-१-१४९ ) ॥ एभ्यो वुन् स्यात् साधुकारिणि कर्त्तरि । समभिहारग्रहणेन साधुकारित्वं लक्ष्यते, भूयः 1
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy