________________
४२६ शब्द कौस्तुभ तृतीयाध्याय द्वितीयपादे प्रथमान्हिके
सहचारात् । यो हि यां क्रियां पुनः पुनरनुतिष्ठति स तत्र कौशलं लभते इत्युत्सर्गः । तेन सकृदपि यः सुष्ठु करोति तत्र भवति । बहुशोऽपि दुष्टं कुर्वति न भवति । प्रवकः । सरकः । लवकः । सुत्रे 'प्रसृल्वः' इति पञ्चम्याः स्थाने जस् ।
आशिषि च (पा०सू०३ - १ - १५० ॥ अप्राप्तप्रार्थनाविषयी भूतेऽर्थे वर्त्त मानाद्धातोर्बुन् स्यात्कर्तरि । जीवतात् जीवकः । नन्दतात् नन्दकः । आशीह प्रयोक्तृधर्मः । पित्रादिगतेच्छा विषयीभूतम्रोर्जीव ननन्दनयोः -कर्तरि पुत्रादौ पित्रादेरियमुक्तिः ।
इति श्रीशब्द कौस्तुभे तृतीयाध्यायस्य प्रथमे पादे षष्ठमाह्निकम् ॥ पादश्च समाप्तः ॥
कर्मण्यण् (पा०सु० ३ -२ - १) ॥ कर्मण्युपपदे धातोरण प्रत्ययः स्यात् । कर्म च सप्तधेत्युक्तम् । तत्सर्वमविशेषादिह गृह्यते । निर्वत्येंकुम्भं करोतीति कुम्भकारः । त्रिकार्ये – काण्डलावः । प्राप्ये – वेदाध्यायः । यद्येवं 'प्रामं गच्छति "मादित्यं पश्यति "हिमवन्तं शृणोति' इत्यादी. प्राप्नोति ? सत्यम्, अनभिधानान्नेति भाष्यम् । तच्चानभिधानं यत्रा' भिन्नरुक्तं तत्रैव । अन्यत्र तु यथालक्षणं भवत्येव ।
1
यत्तु वृत्तौ 'त्रिविधं कर्मेह गृह्यते' इत्युक्तं, तस्यायमाशयः - 'आदित्थं पश्यति' इत्यादौ मा भूदित्येवमर्थे 'कर्मणि निर्वर्त्यमाने विक्रीयमाणे इति वक्तव्यम्' इत्याशङ्क्य वार्त्तिककृतोकम् - कर्मणि निर्वर्त्यमाने विक्रयमाण इति चेद्वेदाध्यायादीनामुपसङ्ख्यानमित्यादि । एवं स्थिते त्रिविधमपीह कर्म गृह्यते, न तु प्राप्यं न गृह्यत इति । एवञ्च त्रिविधमिति वृसिं दृष्ट्वा सूत्रान्तरोकं नेह गृह्यत इति न भ्रमितव्यम् । तथा च " दिवः कर्म च" (पा०सु०१-४-४३) इत्यत्र संज्ञा समावेशस्य प्रयोजनमुक्तम्- 'मन सा देवः' इत्यत्र कर्मत्वादणू, करणत्वात्तृतीयेति । एवञ्च 'वृक्षावासः " प. वतावासः' इत्याद्यपि यथाऽमिधानं भवत्येव ।
णस्य
शीलिकामिभक्ष्याचरिभ्यो णः पूर्वपदप्रकृतिस्वरत्वश्च (का०वा० ) u 'शील समाधौ' (भ्वा०प०५२४) । 'कमु कान्तौ' (स्वा०मा०४४४)। 'भक्ष अदने' (चु०प०२४) चुरादिष्यन्तः । चरिगंत्यर्थ आत्पूर्वः । णित्करणं चरेर्वृद्ध्यर्थम् । कृदुत्तरपदप्रकृतिस्वरं बाधितुं पूर्वपदेत्यादि । मांसं शीलयति मांसशील। । मांसकामा। मांसमक्षा । अत्र आणि सति ङीप्स्यात् । णेऽप्यणकार्यमिति तु ताच्छीलके एवेति वक्ष्यते । "मनेर्दीघेवञ्च (उ०सू०३५१ ) इति सप्रत्ययान्तत्वादन्तोदात्तो मांसशब्दः। कल्या