________________
धात्वधिकारे कृत्प्रकरणम् ।
४२७
णाचारा । कल्याणशब्दो "लघावन्ते' (फि०सू०४२) इति मध्योदात्तः।
इक्षिक्षमिभ्यां चेति वक्तव्यम् (काल्वा०) ॥ अत्रापि पूर्वपदप्रकृतिस्व. रत्वं चेति सम्बध्यत एव । वाक्यभेदस्तु वैचित्र्यार्थः । सुखप्रतीक्षा । बहुक्षमा ।
स्यादेतत् । यो मांस भक्षयति तस्य मांसं भक्षो भवति । तत्र भक्षयतेः कर्मण्येरजन्तस्य बहुव्रीहिणा सिद्धम् । एवमन्यत्रापि । यस्तु अण्यन्तस्तस्य घनन्तस्य बहुव्रीहिः । न च 'बहुभक्षः' इत्य.
"बहोर्नवत्" (पासू०६-२-१७५) इति उत्तरपदान्तोदात्तत्वं स्यादिति वाच्यम् , भावे अजन्तेन बहुषु भक्षोऽस्येति विग्रहोपपत्तेः । न ह्यत्र बहुस्वरप्राप्तिरस्ति, उत्तरपदार्थस्य बहुत्वाभावात् । एवञ्च वातिकद्वयमपि नारम्भणीयमिति चेत् ? मैवम् , कर्मण्यणं बाधितुं तस्याव. श्यारभ्यत्वात् ।
अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेन (काभ्वा०) ॥ पचादि. भ्योऽच् अनुपपद अकारः, तस्यावकाशः-पचतीति पचः । कर्मोपप. दस्थावकाश:-काण्डलावो वजति । 'ओदनपाचः' इत्यत्र उभयप्रस. ले परत्वादणेव । तेनोपधावृद्धिः उपपदसमासश्च नित्यो भवति । अ. चि तु षष्ठीसमासो वैकल्पिकः स्यात् । कथं तर्हि गङ्गाधरः' 'श्रीधर वज्रधरः' 'भूधरः स्रग्धरः' इत्यादि ? __ अत्र केचित-युगपद्विवक्षायां हि भवतु विप्रतिषेधः, केवलप्र. कृत्यर्थविवक्षायान्तु अचि कृते पश्चात्कर्मसम्बन्धे सिद्धं रूपमिति । __अत्र हरदत्तः-एवं सति 'ओदनपचः' इत्यपि स्यात्, तच्चानिष्टम् । किञ्चोकरीतियायविरुद्धा, एकत्वात्प्रयोगस्य । न हि तस्मिन्नेव प्रयोगे विवक्षितं चाविवक्षितं च कर्म भवति । तस्मात् 'ओदनपच'इस्यसाधु. रेव । गङ्गाधरादयस्तु संज्ञाशब्दा इत्याह ।
अत्रेदं वक्तव्यम, परिनिष्ठिते प्रयोगे कर्मान्वयसस्वेऽपि प्रक्रियाद. शायां क्रमेण विवक्षायां न क्षतिः । कथमन्यथा शक्यश्चेत्यादौ अन्तरजः पदसंस्कारो बहिरङ्गनीत्वेन न विहन्ये तेत्यादि तत्र तत्रोच्यते । किश कर्मणः शेषत्वविवक्षयाऽपि गङ्गाधरादिशब्दानां सौष्ठवे सम्भव. ति रथन्तरादिवन केवलं संज्ञात्वमाश्रयितुं युक्तम् । आदनपचशब्दो. ऽपि उकरीत्या प्राप्नोत्येव । यदि त्वस्यासाधुत्वे प्रमाणमस्ति तहन. भिधानं शरणीक्रियतामित्यास्तां तावत् ।।
प्रकृतमनुसरामः-पचादिभ्य पवाजिति यथाश्रुतस्त्रमनुसृत्य विप्रतिषेध उदाहृतः । यदा तु 'अजपि सर्वधातुभ्यः' इति पक्षस्तदा