________________
४२८ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमान्हिकेअपवादत्वादेव तस्याण बाधको बोध्यः। किचेगुपधशाप्रीकिरः कोऽनुः पपदः । तस्यावकाशः-विक्षिपः' 'विलिखः' । कर्मोपपदस्य स एव । 'काष्ठभेदः' इत्यत्र परत्वादण् । तथा "अनुपसर्गाल्लिम्पविन्द" (पासू० ३-१-१३८) इति अनुपपदः शः । तस्यावकाश:-'लिम्पतीति लिम्प:' । कर्मोपपदस्य स एव । 'कुड्यलेपः' इत्यत्र परत्वादण् । तथा "आतश्चो. पसर्गे" (पासू०३-१-१३६) इति कः अनुपपदः 'सुग्ल:' 'सुम्लः ' इत्यत्र सावकाशः। कर्मोपपदस्तत्रैव । 'गोसन्दायः' इत्यत्र परत्वादणेव भवति।
व्हावामश्च (पासु०३-२-२)॥ एभ्यः कर्मण्युपपदे अण् स्यात् । कस्यापवादः । 'व्हे स्पर्धायां शब्दे च' (भ्वा०मा०१०३३)। स्वर्गव्हा. यः । वे तन्तुसन्ताने' (भ्वा०आ०१०३१)। तन्तुवायः। 'वा गतिगन्धन. योः' (अ०प०४०) इत्ययन्तु नेह गृह्यते, अकर्मकत्वाता भ्रमणार्थो ह्यसौ । यद्यपि सोपसर्गस्य सकर्मकत्वं दृश्यते "सर्वा दिश आवान्ति" "वात आवा तु भेषजम्" इति । तथापि तत्र पूर्वेणैवाण सिद्धः । “धाता वा. न्ति दिशो दश" इति तु प्रयोगश्चिन्त्यः । अथापि क्वचित्कशञ्चित् स. कर्मकत्वं निर्वाहते, तथापि व्हेजा सानुबन्धेन साहचर्यात् वेत्र एवं ग्रहणं, न तु वातेः । 'माङ् माने' (जु०मा०६,दि०मा०३६) 'मेङ् प्रणि. दाने (भ्वा०आ०९८६) उभयोरपि ग्रहणम् । धान्यमापः । 'मा माने' (अ०प०५२) इत्यस्य तु सम्भावनार्यस्थाकर्मकत्वादग्रहणम।।
आतोऽनुपसर्ग कः (पा०स०३-२-३) ॥ भावन्ताद्धातोरनुपस गांत कर्मण्युपपदे कप्रत्ययः स्यात् । अणोऽपवादः । गोदः। पाणित्रम् । अनुपसर्ग किम् ? गोसन्दायः । अत्र वार्तिकम्
कविधौ सर्वत्र प्रसारणिभ्यो डः (का०वा०) ॥ सम्प्रसारणमाजा प्रसारणिनः । 'ज्या वयोहानी' (क्या०प०२७)। ब्रह्म जिनातीति ब्र. ह्मज्यः । सर्वत्रग्रहणान्नेहैव "आतश्चोपसर्गे"(पासू३-१-१३६) आम्हः। प्रहः । अत्र के सति सम्प्रसारणं स्यात । 'आव्हा अ' इति स्थिते सम्प्रसारणे पूर्ववे च कृते उवङादेशे 'आहुवः' 'प्रहुवः' इति प्राप्नोति। एवं 'ब्रह्मजियः' इति प्राप्नोति । न च "एरनेकाच:" (पा०स०६-४-८२) इत्यनेन यण, अङ्गस्य एकाच्त्वात्। ननूभयत्रापि सम्प्रसारणे कृते मातो लोपः । तस्य स्थानिवद्भावादियकुवङो न भविष्यत इति चेत् ?
स्यादेवम् । यद्यातोलोपो लभ्येत । स तु दुर्लभः, अन्तरङ्गेण पूर्वत्वेन बाधात् । न च "वार्णादाझं बलीय(प०मा०५६), व्याश्रयत्वादान. न्वेवमपि व्यर्थमेव वार्तिकम्, प्रागेव सम्प्रसारणादातो लोपे कृते तस्य स्थानिवद्भावादसिद्धत्वाद्वा उवङोऽप्रवृत्ती यणादेशेन 'आव्ह' 'प्रहः'