Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
शब्दकौस्तुभ तृतीयाध्याय प्रथमपादे षष्ठान्हिके
३९८) । जल्पनः । रमु क्रीडायां (स्वा०मा०८७८) रमणः । डप हर्षवि मोचनयोः (दि०प०९०) दर्पणः । ऋदि आव्हाने रोदने च (स्वा०प०७१) सकन्दनः। कृष विलेखने (स्वा०प०१०१५) सङ्कर्षणः । हृषु अलीके (स्वा०प०७१०) हर्षणः । गई हिंसायाम् (स्वा०प०५५) जनमर्दयतीति जनार्दनः । कर्मण्यणि प्राप्ते । एवमुत्तरत्रापि कर्मण्युपपदे द्रष्टव्यम्। यु मिश्रणे (म०प०२३) । यवनः । षूद क्षरणे (स्वा०मा०२५) । मधुर्नामा. ऽसुरस्तं सुदयतीति मधुसूदनः । त्रिभी मये (जु०प०२) । विपूर्वात् णिचि "मियो हेतुभये षुक् " ( पा०सु०७-३-४०) इति षुक्, विभीषणः । लुञ् छेदने (क्या०उ०११) । निपातनाण्णत्वम्, लवणः । णश अदर्शने (दि०प०८८), दमु उपशमे (दि०प०९७) । व्यन्तौ । वित्तं नाशयतीति वित्तनाशनः । कुलं दमयतीति कुलदमनः, शत्रुदमनः । इति नन्द्यादिः ।
ग्रह उपादाने (क्या०३०६१) । प्राही । वह मर्षणे (स्वा०आ०८७७) उत्साही । दसु उपक्षये (दि०प०१०७) उद्दासी । भस भर्त्सन दीप्त्योः (जु०प०१८) उद्भासी । तिष्ठतेः "बातो युक्" (पा०स्०७३-३३) । स्थायी । मत्रि गुप्तपरिभाषणे (चु०आ०९४६) चुरादिः, मन्त्री । अई हिंसायाम् (चु०३०२९६) । समदीं ।
रवशां नौ (ग०सु० ) | रक्ष पालने (स्वा०प०६५९) निरक्षी । श्रु श्रवणे (स्वा०प०९६७) । निधावी । डुबप् बीजसन्ताने (स्वा०ड०१०२८) निवापी । शो तनूकरणे (दि०१०३९) निशायी । च त्वारोऽमी निपूर्वाः ।
याचूव्याहसंव्याहृबूजवदवसां नञ्पूर्वाणाम् (ग०स्०) । दुवाचु या. ब्यायाम (भ्वा०३०८८८) । इल् हरणे (स्वा०३०९२४) । वज्र गतौ (स्वा० प०२५४) । वद व्यक्तायां वानि (भ्वा०प०१०३४) । वस निवाले (भ्वा०१०१०३४) । अयाची । अन्याहारी । असंव्याहारी । मवाजी । अवादी । अवासी ।
अचामचित्तवत्कर्तृकाणाम् (ग०स्०) । अजन्तानां धातूनाम् अचेतनकर्तृकाणां णिनिर्भवति । प्रतिषिद्धार्थानामेव । अकारी । अहारी । शीक् स्वप्ने (अ०आ०२२) विशयी, वृद्ध्यभावो निपातनात् । षिव् ब• न्धने (स्वा०ड०२) विषयी, वृद्धयभावः प्राग्वत् । इह षत्वमपि निपातनादिति गणरत्नमहोदधिव्याख्यायां वर्द्धमानः । 'विशयी विषयी देशे' इति वृत्तिः । अभिभावी भूते । अभिभूतवान् अभिभावी । राघ सं. सिद्धौ (स्वा०प०१६) अपराधी । रुधिर् आवरणे (रु०३०१) अवरोधी । उपरोधी । परिभावी । इह पाक्षिको वृद्धयभावो निपात्यते । इति श्रहादिः ।

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510