Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 427
________________ ४१८ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे षष्ठान्हिफेन्यामपि दृश्यते-धाय्याः शंसति । "अग्निता" "त्वं सोमक्रतुभिः" इति ज्योतिष्टोमे मरुत्वतीये शस्त्रविधानमेतत् । तत्र 'धीयते अनया समित्' इति करणे ण्यदिति हरदत्तग्रन्थः "पृथुपाजाः" इत्यादिविष. यः, 'धीयत इति धाय्या' इति कर्मणि ण्यदिति माधवग्रन्थस्तु "अ. ग्निता" इत्यादिसाधारण इति विवेकः । सर्वश्वायं विशेषो निपातन स्य कव्यर्थत्वाल्लभ्यते । क्रती कुण्डपारयसञ्चाय्यौ (पा०स०-३-१-१३०) ॥ एतौ निपात्येते कती वाच्ये । तत्र कुण्डशब्दे तृतीयान्ते उपपदे पिबतेर्धातोरधिक रणे यत् प्रत्ययो निपात्यते युक्च । कुण्डेन पीयते अस्मिन्सोम इति कुण्डपाय्यः क्रतुः। ननु अत्र ण्यदेव निपात्यतां प्रकृतत्वात् , एवश्व युक्न निपातनीयः, "आतो युक्" (पा०स०७-३-३३) इत्येव सिद्ध त्वादिति लाघवमपीति चेत् ? मैवम् , तित्स्वरप्रसङ्गात् । इयते तु “य. तोऽनावः' (पासू०६-१-२१३) इत्याधुदाचत्वम् , कृदुत्तरपदप्रकृति स्वरेण तस्यैव परिनिष्ठितत्वात् । तथा च प्रयुज्यते-“यस्ते शुक्रवषो नयात् प्रणपात् कुण्डपाय्यः" इति। सम्पूर्वाच्चिनोतेय॑त् आया. देशश्च निपात्यते । सञ्चीयते असौ सञ्चाय्यः क्रतुः। क्रताविति किम् ? कुण्डपानं, सश्वेयः। ___अग्नौ परिचाय्योपचाय्यसमूहाः (पा०सु०३-१-१३१) ॥ एते नि. पात्यन्ते अग्नावभिधेये । अग्निश्चेह न ज्वलना, किन्तु तद्धारणार्थमि. ष्टकाचयननिर्मितस्थलविशेषः, तत्रैव निरूढत्वात । परिपूर्वादुपपूर्वोच्च चिनोतेयंदायादेशौ निपात्येते-परिचाय्यः । उपचाय्यः, सम्पूर्वाद्वहेः सम्प्रसारणं दधित्वञ्च निपात्यते-समूह्यं चिन्वीत पशुकामः । अग्ना. विति किम् ? परिचेयम् । उपचेयम् । संवाह्यम् । इह सम्पूर्वात् “ऊह वितर्के' (भ्वा०आ०६४९) इत्यस्मादनेकार्थत्वाद्वरथे वर्तमानालन्तत्वापण्यति 'समृह्यम्' इति सिद्धम् । युक्तं चैतत् ; "समूचं चिन्वीत पशुकामः । पशवो वै पुरुषः। पशुनेवास्मै तत्समूहति" इति वहन ऊहिना ब्राह्मणे समूहशब्दस्य निरुतत्वात । उक्तश्च वार्तिककृता 'समूह' इत्यनर्थकं वचनं सामान्यकृतत्वात । वार्थमिति चेद्वहते स्तदर्थत्वात्सिद्धम् । ऊहिविग्रहाच ब्राह्मणे सिद्धमिति । चित्याग्निचित्ये च (पा०स०३-१-१३२)। चित्येत्यत्र कणि क्यप् निपात्यते । यतोऽपवादः। धातुस्वरेणादातं पदम्। चीयते असो चित्योऽग्निः । अग्नेश्चयनमग्निचित्या । भावे यकारप्रत्ययस्तुक् च नि पात्यते, न तु क्यए । तेनान्तोदात्तत्वं भवति । इह सूत्रे 'अग्नौ' इत्यनु.

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510