________________
४१८ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे षष्ठान्हिफेन्यामपि दृश्यते-धाय्याः शंसति । "अग्निता" "त्वं सोमक्रतुभिः" इति ज्योतिष्टोमे मरुत्वतीये शस्त्रविधानमेतत् । तत्र 'धीयते अनया समित्' इति करणे ण्यदिति हरदत्तग्रन्थः "पृथुपाजाः" इत्यादिविष. यः, 'धीयत इति धाय्या' इति कर्मणि ण्यदिति माधवग्रन्थस्तु "अ. ग्निता" इत्यादिसाधारण इति विवेकः । सर्वश्वायं विशेषो निपातन स्य कव्यर्थत्वाल्लभ्यते ।
क्रती कुण्डपारयसञ्चाय्यौ (पा०स०-३-१-१३०) ॥ एतौ निपात्येते कती वाच्ये । तत्र कुण्डशब्दे तृतीयान्ते उपपदे पिबतेर्धातोरधिक रणे यत् प्रत्ययो निपात्यते युक्च । कुण्डेन पीयते अस्मिन्सोम इति कुण्डपाय्यः क्रतुः। ननु अत्र ण्यदेव निपात्यतां प्रकृतत्वात् , एवश्व युक्न निपातनीयः, "आतो युक्" (पा०स०७-३-३३) इत्येव सिद्ध त्वादिति लाघवमपीति चेत् ? मैवम् , तित्स्वरप्रसङ्गात् । इयते तु “य. तोऽनावः' (पासू०६-१-२१३) इत्याधुदाचत्वम् , कृदुत्तरपदप्रकृति स्वरेण तस्यैव परिनिष्ठितत्वात् । तथा च प्रयुज्यते-“यस्ते शुक्रवषो नयात् प्रणपात् कुण्डपाय्यः" इति। सम्पूर्वाच्चिनोतेय॑त् आया. देशश्च निपात्यते । सञ्चीयते असौ सञ्चाय्यः क्रतुः। क्रताविति किम् ? कुण्डपानं, सश्वेयः। ___अग्नौ परिचाय्योपचाय्यसमूहाः (पा०सु०३-१-१३१) ॥ एते नि. पात्यन्ते अग्नावभिधेये । अग्निश्चेह न ज्वलना, किन्तु तद्धारणार्थमि. ष्टकाचयननिर्मितस्थलविशेषः, तत्रैव निरूढत्वात । परिपूर्वादुपपूर्वोच्च चिनोतेयंदायादेशौ निपात्येते-परिचाय्यः । उपचाय्यः, सम्पूर्वाद्वहेः सम्प्रसारणं दधित्वञ्च निपात्यते-समूह्यं चिन्वीत पशुकामः । अग्ना. विति किम् ? परिचेयम् । उपचेयम् । संवाह्यम् । इह सम्पूर्वात् “ऊह वितर्के' (भ्वा०आ०६४९) इत्यस्मादनेकार्थत्वाद्वरथे वर्तमानालन्तत्वापण्यति 'समृह्यम्' इति सिद्धम् । युक्तं चैतत् ; "समूचं चिन्वीत पशुकामः । पशवो वै पुरुषः। पशुनेवास्मै तत्समूहति" इति वहन ऊहिना ब्राह्मणे समूहशब्दस्य निरुतत्वात । उक्तश्च वार्तिककृता
'समूह' इत्यनर्थकं वचनं सामान्यकृतत्वात । वार्थमिति चेद्वहते स्तदर्थत्वात्सिद्धम् । ऊहिविग्रहाच ब्राह्मणे सिद्धमिति ।
चित्याग्निचित्ये च (पा०स०३-१-१३२)। चित्येत्यत्र कणि क्यप् निपात्यते । यतोऽपवादः। धातुस्वरेणादातं पदम्। चीयते असो चित्योऽग्निः । अग्नेश्चयनमग्निचित्या । भावे यकारप्रत्ययस्तुक् च नि पात्यते, न तु क्यए । तेनान्तोदात्तत्वं भवति । इह सूत्रे 'अग्नौ' इत्यनु.