________________
धात्वधिकारे कृत्प्रकरणम् ।
કચ્
वर्त्तते, तच्च चित्यशब्दस्यैव विशेषणं, नाग्निचित्याशब्दस्य, तस्य भावे निपातितत्वात् । तेनाग्नेरन्यत्र 'चेयम्' इत्येव भवति ।
समाप्ताः कृत्याः ॥
ण्वुल्तृचौ (पा०सु०३-१-१३३) ॥ धातोर्म्युल्तृचौ स्तः । इतऊर्ध्वमध्यायपरिसमाप्तेरुत्सर्गतः "कर्तरि कृत्" ( पा०स्०३ - ४ - ६७ ) इत्यु• केः कर्तरि प्रत्ययाः । पाचकः । पक्ता । तृचश्चकारः सामान्यग्रहणा. विघातार्थः । " तुश्छन्दसि' (पा०सू०५-३-५९) "तुरिष्ठेमेयः सु" (पre सु०६-४-१५४) इति । एवञ्च "अन्तृन् " ( पा०सु०६-४-११) इति सुत्रे - ऽपि तृन्तृचोः इति पृथक्ग्रहणं विहाय 'अस्तृ स्वसृ' इत्येव ग्रहणमुचितम् ।
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा०सु०३-१-१३४) ॥ नन्यादे युः, ग्रह्मादेर्णिनिः, पचादेरच् स्यात् । नन्दिग्रहिपचादयश्च न धा तुपाठे सन्निविष्टाः संगृह्यन्ते । किन्तर्हि नन्दन रमण इत्येवमादिषु प्रा तिपदिकगणेषु ये प्रकृतिभागास्ते इह बुद्ध्या पृथक् कृत्य गृह्यन्ते । नन्वेवं किमनेन सुत्रेण, गणपाठादेव नन्दनादिशब्दानां साधुत्वोपपचेरिति चेत् ?
अत्र हरदत्तः--असत्यस्मिन्नष्टाध्याय्यां क्वचिदध्यनुपयोगात् गणपाठो नापेक्षिष्यते इति । तस्यायमाशयः -- एत एव साधव इति स्वरू पनियमपरं हि व्याकरणशास्त्रं तच्च "सूत्रेष्वेव हि तत्सर्वम्" इति न्यायेन सूत्रात्मकम् । तथा च यत्सुत्रैः कथमपि न विषयीकृतं, तस्य गाव्यादि. वदर्थादसाधुत्वं प्रसज्येतेति ।
नन्दिवाशिमदिदूषिसाधिवर्द्धि शोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायायाम् (ग०सू० ) ॥ हुनदि समृद्धौ ( स्वा०प०६७ ) । नन्दयतीति नन्दनः । वाट शब्दे (दि०आ०७७) । वाशनः । मदी हर्षे (दि० प०१०२) । मदनः । दुष वैकृत्ये (दि०प०७९) । " दोषो णौ " ( पा०सू० ६-४-९०) इत्यूत्वम्, दूषणः । राध साध संसिद्धौ (स्वा०प०१६,१७) । विप्रो यशस्य साधनः । ल्युः कर्त्तरीति पुंस्त्वम् । कथन्तर्हि 'होतुराहुतिसाधनं धेनुः' इति १ करणे ब्युटि सामान्ये नपुंसकं भविष्यति । वृधु वृद्धौ (भ्वा०मा०७६०) वर्द्धनः । शुभ शुम्भ शोभार्थे (तु०प०४१, ४२) शोभनः । रुच दोप्तौ (भ्वा०आ०७४६) । रोचनः ।
सहितपिदमः संज्ञायाम् (ग०सु० ) ॥ पह मर्षणे (भ्वा०आ० ८७७) सहनः । तप सन्तापे (स्वा०प०१०१०) तपनः । दमु उप. शमे (दि०प०९७) | दमनः । जप जल्प व्यक्तायां वाचि (स्वा० १०३९७,