________________
धात्वधिकारे कृत्प्रकरणम् ।
४१७
वने लिङ्, निपातनादेव रुढिः सम्भाव्यत इत्यर्थः। एकयोनाविति । आहवनीयेन सहेति शेषः । आनेय इति । घटादावनित्ये भिन्नयोनौ च दक्षिणाग्नौ "अचो यत्" (पा०सू०३-१-९७) इति यदेव भवतीत्यर्थः ।
प्रणाय्योऽसम्मतो (पा०सू०३-१-१२८) ॥ सम्माननं सम्मतिः । श्री. तिविषयभावोपगमनं कर्मव्यापारोऽत्र विवक्षितः । तथा भोगविषय मादरोऽपि सम्मतिः । तन्त्रेणार्थद्वयं विवक्षितम् । तेन पूजानहें निष्का. मे च प्रपूनियतेः ण्यदायादेशौ निपात्येते। प्रणाय्यश्चोरः। ज्येष्ठाय पुत्राय पिता ब्रह्म प्रवयात् प्रणाय्यायान्तेवासिने नान्यस्मै कस्मै चन । ___ पाय्यसान्नाय्यानकाय्यधाय्या मानहविर्निवाससामिधेनीषु (पा० सू०३-१-१२९) ॥ यथासंख्यं चतुषु चत्वारो निपात्यन्ते । पाय्यं मानम् । मीयतेऽनेन मानम् । माङो ण्यत्प्रत्ययः करणे । "आतो युक् चिण्कृतोः". (पासू०७-३-३३) इति युक् । धात्वादेः पत्वञ्च निपातनात् । मेयम. न्यत् । सानाय्यं हविर्विशेषः। सम्यङ् नीयते होमार्थमग्नि प्रतीति । सम्पूर्वानयतेयंदायादेशौ उपसर्गदीर्घत्वञ्च निपात्यते । ऐन्द्रन्दध्यमा. वास्यायाम् ,ऐन्द्रंपयोऽमावास्थायामिति विहितयोधिपयसोःसंशेवम्।
माघस्तु यथाश्रुतग्राही हविर्मात्रे प्रायुतप्रतिशरणमीणज्योतिरन्याहितानां विधिविहितविरिन्धैः सामिधेनीरधीत्य । कृतगुरुदुरितोषध्वंसमध्ययुर्मुख्यै। इंतमयमवलीढे साधुलानाय्यमग्निः ॥ इति । (मा०का०११-४१)
नन्विदमपि दधिपयोविषवकमेव किं न स्यादिति वाच्यम्, च. न्द्रोदयास्तमयवर्णनपूर्वकं सूर्योदयं प्रक्रम्य पठितस्यास्य कृष्णप्रतिप. विषयत्वेन तत्र दधिपयोयोगस्यासम्भवात् । हविर्विशेषवाचकस्य सा. मान्ये विशेषान्तरे वा लक्षणेत्यपि बोध्यम् । निकाय्यो निवासः । निपू र्धाच्चिनोतरधिकरणे ण्यत् , आयादेशः, मादेः कत्वञ्च निपात्यते । निचीयतेऽस्मिन्धान्यादिकमिति विग्रहः । निचेयमन्यत् । अत्रैवार्थे निः कायशब्दोऽप्यस्ति। स च "निवासचितिशरीरोपसमाधानेम्वादेवक" (पा०स०३-३-४१) इत्यत्र व्युत्पादयिष्यते । धाओ ण्यतप्रत्ययः सा. मिधेन्याम् । समिधामाधानी सामिधेनी। “समिधामाधाने घेण्यण" (का०या०)। "प्रवोवाजाः" इत्यादिका ऋचः सामिधेन्यः। अत्र च न सर्वा सामिधेनी धाय्यत्युच्यते, किन्तु समिध्यमानवन्ती समिदवन्ती चान्तरेण विकृतिषु प्रक्षिप्यमाणा "पृथुपाजा अमर्त्यः" इत्यादिकैव । सूत्रे सामिधे ग्रहणं प्रयोगविषयोपलक्षणार्थम् । तथा चासामिधे.
शब्द. द्वितीय. 27
-