________________
४१६ शब्दकौस्तुमतृतीयाध्यायप्रथमपादे षष्ठाहिकेदः । पाणिभ्या सृज्यते पाणिसर्या रज्जुः ।
समवपूर्वाञ्चेति वकव्यम (कावा०) ॥ समवसर्या ।
लपिदमिभ्याश्चेति वक्तव्यम् (का०वा०) ॥ अपलाप्यम् । अवदा. भ्यम् । आभ्यां "पोरदुषघात्" (पा०सु०३-१-९८) इति प्राप्तस्व यतोऽ पवादः । अत्र 'दभिः' धातुवपठितोऽपि वार्तिकवचनात् चुराधन्ते "बहुलमेतन्निदर्शनम्" (चुगलसू०) इति बहुलग्रहणाच्चुलुम्पादिव. साधुः । तथा च प्रयुज्यते-"न तानशन्ति न इभाति तस्करः" इति, "विष्णुर्गोपा अदाभ्यः" इति च । जयादित्यस्तु आधं वार्त्तिकद्वयम् "एतिस्तुशास्वृ' (पासू०३-१-१०९) इति सूत्रे पठित्वा तृतीयवार्तिको तयोर्धास्वोर्मध्ये लपिम्, "आसुयुवपि" (पासू०३-१-१२६ ) इति सूत्रे रपेरुपरि प्रक्षिप्य अनुक्कसमुच्चयार्थेन चकारण दभेः सङ्ग्रहमाह । तत्र धैरूप्यं निर्बीजमवेत्यवधेयम् । ___ ओरावश्यके (पासू०३-१-१२५) ॥ उवर्णान्तावातोपत् स्यात आवश्यके घोत्ये। अवश्यं भाव आवश्यकम्।मनोशादित्वाद् वुन् । “अन्य यानां भमात्र टिलोपः" (का०वा०)। लाव्यम् । पाव्यम् । धोतितार्थस्या. पि क्वचित्प्रयोगो दृश्यते, लाघवं प्रत्यनादरात् । अवश्यलाव्यम् । अत्रो. पपदसमासासम्भवेऽपि मयूरव्यंसकादेराकृतिगणत्वात्समासः । उत्त. रपदप्रकृतिस्वरत्वमपि तत्रैव निपातनाद्वोध्यम्। ___ आसुयुवपिरपित्रपिचमश्च (पा०सू०३-१-१२६) ॥ आपत्सुिनो. तेयुप्रभृतिभ्यश्च ण्यत् स्यात्। "अचो यत्""पोरदुपधात्"(पासू०३-१९७,९८) इति यथायोगं प्राप्तस्य यतोऽपवादः । अत्र रपेरुपरि लपित. तिकता प्रक्षिप्त इत्युक्तम् । षुन अभिषवे (स्वा००१) । आसाव्यम् । यु मिश्रणे (म०प०२३) । याव्यम् । 'युञ् बन्धने' (क्या०उ०७) इत्यस्य तु सानुबन्धकत्वान्नेह प्रहणम्। वाप्यम् । राप्यम् । अपत्राप्यम्। आचाम्यम्। ___ आनाय्योऽनित्ये (पासू०३-१-१२७) ॥ नयतेरापर्वात् ण्यदायादेशौ निपात्यते । रूत्यर्थमपि निपातनम् । तेन घटादौ न भवति । किन्तु दक्षिणाग्निविशेष एव भवति । तथाहि-दक्षिणाग्नेनिर्विकल्प्यते वैश्यकुलाद्वित्तवतः भ्राष्ट्राहा गार्हपत्याद्वेति । तत्र यो गाईपत्यादानी यते आहवनीयेन सहैकयोनिः, तत्रैवेदं निपातनं, तस्य चानित्यत्वम् , सततमप्रज्वलनात् । अत्र भाष्यम्
मानाय्योऽनित्यइति चद्दक्षिणानौ कृतं भवेत् । एकयोनौ तु तं विद्यादानेयो हन्यथा भवेत् ॥ बेदित्यस्यानन्तरं घटादिम्वतिप्रसङ्ग इति शेषः। भवेदिति सम्मा.