________________
धात्वधिकारे कृत्प्रकरणम् ।
उत्पूर्वाच्छिषेः क्यप्, उच्छिष्यम् । सृङ् प्राणत्यागे (तु०आ०१२३), स्तृञ् आच्छादने ( स्वा० उ०६ ), ध्वृ हुछेने (स्वा०प०९६४) एभ्यो यत्, मर्यः, स्तर्या, स्त्रियामेवास्य निपातनम् । ध्वर्यः । खनेर्यत्ष्यतो, खन्यः, खाम्यः । देवशब्द उपपदे यजेर्यप्रत्ययः, शुन्धध्वं देव्याय कर्मणे देवयज्यायै | प्रत्ययस्वरेणान्तोदात्तत्वे कृदुत्तरपदप्रकृतिस्वरः । स्त्रीलिङ्ग एवेदं निपातनम् । आङ्पूर्वात्पृच्छः क्यप्, आपृच्छ्यं धरुणं वाज्यर्षति । प्रतिपूर्वात्सीतेः क्यप् षत्वञ्च प्रतिषीव्यः । ब्रह्मण्युपपदे वदेत्, "बदः सुपि कयप् च' (पा०सु०३-१-१०६) इति प्राप्तयोः कषन्यतोरप वादः, ब्रह्मवाद्यम् । अथ कथं 'ब्रह्मोद्यं वदन्ति" (ऋ०श्रो०स्०२-४) इति ? छन्दसि विशेषविहितेन ण्यता लोके चरितार्थस्य "वदः सुपि” इति क्यपो बाधप्रसङ्गात् । न च "वासरूप" (पा०सू०३-१-९३) न्यायः सरू पत्वात, "नानुबन्धकृतमसारूप्यम्” (प०मा०८) इत्युक्तत्वात् । सत्यम्, कृद्वयत्ययोऽत्र बोध्यः । उक्तं हि, "कालहलच स्वरकर्तृयडां च" इति । तत्र हि कर्तृप्रहणं कृत्प्रत्यय परामेत्यवोचाम |
भवतेः स्तौतेश्च ण्यत्, भाव्यः, स्ताव्यः । उपपूर्वाचिनोतेर्ण्यत् आयादेशश्च निपात्यते पृडे उत्तरपदे । मृड सुखने, पृड च (तु०प०४७, ४८) । इत्येतस्मादिगुपधलक्षणः कः, उपचाय्यपृडम् |
हिरण्य इति वक्तव्यम (का०वा० ) ॥ उपचेयपृडमेवाम्यत् । अत्र बार्त्तिकम् -
निष्टकर्ये व्यत्ययं विद्यात् निसः षत्वं निपातनात् । यदायादेश इत्येतौ उपचाय्ये निपातितौ ॥
यदेकस्माच्चतुर्थः क्यप् चतुभ्वंश्च यतो विधिः । व्यदेकस्माद्यशब्दश्च द्वो क्यपौ ण्यद्विधिश्चतुः ॥
४१५
व्यस्वयमिति, माद्यन्तविपर्यासमित्यर्थः । 'चतुर्भ्यः' इति देवहूया - दिषु चतुभ्यो धातुभ्यः क्यप्, उपसर्गभेदान्नयतेर्भेदः । द्वो क्यपाविति, द्वाभ्यां धातुभ्वां द्वाविति भावः । ण्यद्विधिञ्चतुरिति सुजन्तम् । 'चतुरो वारान् यद्विधीयते' इत्यर्थः ॥
ऋइलोर्ण्यत् (पा०सु०३-१-१२४) ॥ ऋवर्णान्तात् धातोईलन्ताच्च ण्यत् स्वात् कार्यम्। हार्यम् । वाच्यम् । पाच्यम् । सुत्रे पञ्चम्यर्थे षष्ठी । 'ऋ'इति च अर्ग्रहणं न भवति, किन्तु वर्णग्रहणम्, हला साहचर्यात् । 'परङ्कार्यम्’(पा०सू०१-४-२ ) इति निर्देशात् । "ईडवन्दवृशंस दुहां ण्यतः " (पा०सु०६-४-२१४) इति लिङ्गाश्च । अत्र वार्तिकानि-
पाणी सृजेयं द्विधिः (का०वा० ) ॥ ऋदुपधत्वात्प्राप्तस्य क्यपोऽपवा