________________
४१४ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे पष्ठालिकेवर्तते, 'अमात्यः' इत्यादौ दर्शनात। तस्मिन्नुपपदे घसेर्धातोरधिकरणे ण्यत् तन्निमित्तायां वृद्धौ सत्यां पाक्षिको इस्वश्च निपात्यते । निपात. नादेव कालविशेष रूढिलभ्यते । अमा सह सन्निकृष्टौ बसतोऽस्यां चन्द्रार्को इस्यमावस्या, अमावास्या । एकदेशविकृतस्यानन्यत्वात "अमावास्याया वा" (पा०सु०४-३-३०) इति दीर्घमध्यमनूध विहित. स्तद्धितो इस्वमध्यादपि सिद्धधति । यदि तु यत्प्रत्ययान्तस्येदं पाक्षिकं निपातनमित्याश्रीयेत तदा यता मुक्ते 'अमावास्या' इत्याधिकरणे ण्यदेव तावद् दुर्लभः । अथापि बाहुलकाल्लभ्येत, एवमपि "अमावास्याया वा' (पा०स०४-३-३०) इत्यत्र ण्यदन्तग्रहणे यदन्वं न गृोत । किश ण्यत्पक्षे उपपदसमासो न स्यात् । मयूरव्यंसकादित्वाद्भविष्यतीति चेत् ? एवमपि "गतिकारकोपपदात" (पा०स०६-२-१३९) इति स्वरो न स्यात् , किं त्वन्तोदात्तः स्यात्, इन्यते तु तित्स्वर एव "अमावास्या. सुभगा सुशेव" 'यदारनेयोऽष्टाकपालोऽमावास्यायाम् इत्यादौ स्थाश. म्दे स्वरितत्वस्य शेषानेयातस्य च पठयमानत्वात् । तस्मात् "ण्यदन्तस्यैव वृद्धौ सत्यां पक्षे हस्वो निपात्यते" इति यथान्यास्थानमेवाद। व्यम् । तथा च भाष्यम्
अमावसोरहं ण्यतानिपातयाम्यवृद्धिताम् । तथकवृत्तिता तयोः स्वरश्च मे प्रसिध्यति । इह व्यक्तिमेदाश्रयो द्विवचननिर्देशः । एकस्योति शेषः । ण्यतो:ज्यदन्तयोः । अमापूर्वयोर्वसोर्मध्ये एकस्य अवृद्धिता इस्वम् अहं निपातयामि । सत्रकारेणैक्यमापनस्येयमुक्तिः। तथा सति तयोः शब्दः योरेका तद्धितवृत्तिर्ययोः तत्ता सिध्यति एकदेशविकृतस्यानन्यवाद । एवं निपातयतो मे स्वरोऽपि सिध्यति । स च व्याख्यात एव । नच सिद्धान्तेऽपि उत्तरपदप्रकृतिस्वरो दुर्लभः, सत्रे सप्तम्यमावेन उपपदः संज्ञाया अप्रवृत्तौ उपपदात्परत्वाभावादिति वाच्यम्, 'अमाइति सप्त. म्या लुका निर्देशादिति भावः।
छन्दसि निष्टयंदेवाहूयप्रणीयोनीयोच्छिष्यमर्यस्तश्विर्यखन्यवान्यदेवयज्यापृच्छयप्रतिषाव्यब्रह्मवाद्यभाव्यस्ताव्यापचाय्यपृडानि (पा० सू०३-१-१२३) ॥ एतानि सप्तदश छन्दसि निपात्यन्ते । कृती छेदने (तु०प०१५५) अस्मात् मिस पूर्वाक्यपि प्राप्ते ण्वत्, आचन्तयोर्विप. र्यासः, निसः षत्वं च निपात्यते, निष्टय चिन्धीत पशुकामः । देवश. ब्द उपपदे व्हयतेजुहोतेर्वा क्यप् दीर्घत्वं तुगभावश्च, स्पर्धन्ते वा उ. देवहूये । पत्र प्रपूर्षादुरपुर्वाष नयः क्यए, प्रणीयः, उन्नीयः ।