Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 425
________________ ४१६ शब्दकौस्तुमतृतीयाध्यायप्रथमपादे षष्ठाहिकेदः । पाणिभ्या सृज्यते पाणिसर्या रज्जुः । समवपूर्वाञ्चेति वकव्यम (कावा०) ॥ समवसर्या । लपिदमिभ्याश्चेति वक्तव्यम् (का०वा०) ॥ अपलाप्यम् । अवदा. भ्यम् । आभ्यां "पोरदुषघात्" (पा०सु०३-१-९८) इति प्राप्तस्व यतोऽ पवादः । अत्र 'दभिः' धातुवपठितोऽपि वार्तिकवचनात् चुराधन्ते "बहुलमेतन्निदर्शनम्" (चुगलसू०) इति बहुलग्रहणाच्चुलुम्पादिव. साधुः । तथा च प्रयुज्यते-"न तानशन्ति न इभाति तस्करः" इति, "विष्णुर्गोपा अदाभ्यः" इति च । जयादित्यस्तु आधं वार्त्तिकद्वयम् "एतिस्तुशास्वृ' (पासू०३-१-१०९) इति सूत्रे पठित्वा तृतीयवार्तिको तयोर्धास्वोर्मध्ये लपिम्, "आसुयुवपि" (पासू०३-१-१२६ ) इति सूत्रे रपेरुपरि प्रक्षिप्य अनुक्कसमुच्चयार्थेन चकारण दभेः सङ्ग्रहमाह । तत्र धैरूप्यं निर्बीजमवेत्यवधेयम् । ___ ओरावश्यके (पासू०३-१-१२५) ॥ उवर्णान्तावातोपत् स्यात आवश्यके घोत्ये। अवश्यं भाव आवश्यकम्।मनोशादित्वाद् वुन् । “अन्य यानां भमात्र टिलोपः" (का०वा०)। लाव्यम् । पाव्यम् । धोतितार्थस्या. पि क्वचित्प्रयोगो दृश्यते, लाघवं प्रत्यनादरात् । अवश्यलाव्यम् । अत्रो. पपदसमासासम्भवेऽपि मयूरव्यंसकादेराकृतिगणत्वात्समासः । उत्त. रपदप्रकृतिस्वरत्वमपि तत्रैव निपातनाद्वोध्यम्। ___ आसुयुवपिरपित्रपिचमश्च (पा०सू०३-१-१२६) ॥ आपत्सुिनो. तेयुप्रभृतिभ्यश्च ण्यत् स्यात्। "अचो यत्""पोरदुपधात्"(पासू०३-१९७,९८) इति यथायोगं प्राप्तस्य यतोऽपवादः । अत्र रपेरुपरि लपित. तिकता प्रक्षिप्त इत्युक्तम् । षुन अभिषवे (स्वा००१) । आसाव्यम् । यु मिश्रणे (म०प०२३) । याव्यम् । 'युञ् बन्धने' (क्या०उ०७) इत्यस्य तु सानुबन्धकत्वान्नेह प्रहणम्। वाप्यम् । राप्यम् । अपत्राप्यम्। आचाम्यम्। ___ आनाय्योऽनित्ये (पासू०३-१-१२७) ॥ नयतेरापर्वात् ण्यदायादेशौ निपात्यते । रूत्यर्थमपि निपातनम् । तेन घटादौ न भवति । किन्तु दक्षिणाग्निविशेष एव भवति । तथाहि-दक्षिणाग्नेनिर्विकल्प्यते वैश्यकुलाद्वित्तवतः भ्राष्ट्राहा गार्हपत्याद्वेति । तत्र यो गाईपत्यादानी यते आहवनीयेन सहैकयोनिः, तत्रैवेदं निपातनं, तस्य चानित्यत्वम् , सततमप्रज्वलनात् । अत्र भाष्यम् मानाय्योऽनित्यइति चद्दक्षिणानौ कृतं भवेत् । एकयोनौ तु तं विद्यादानेयो हन्यथा भवेत् ॥ बेदित्यस्यानन्तरं घटादिम्वतिप्रसङ्ग इति शेषः। भवेदिति सम्मा.

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510