Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४१४ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे पष्ठालिकेवर्तते, 'अमात्यः' इत्यादौ दर्शनात। तस्मिन्नुपपदे घसेर्धातोरधिकरणे ण्यत् तन्निमित्तायां वृद्धौ सत्यां पाक्षिको इस्वश्च निपात्यते । निपात. नादेव कालविशेष रूढिलभ्यते । अमा सह सन्निकृष्टौ बसतोऽस्यां चन्द्रार्को इस्यमावस्या, अमावास्या । एकदेशविकृतस्यानन्यत्वात "अमावास्याया वा" (पा०सु०४-३-३०) इति दीर्घमध्यमनूध विहित. स्तद्धितो इस्वमध्यादपि सिद्धधति । यदि तु यत्प्रत्ययान्तस्येदं पाक्षिकं निपातनमित्याश्रीयेत तदा यता मुक्ते 'अमावास्या' इत्याधिकरणे ण्यदेव तावद् दुर्लभः । अथापि बाहुलकाल्लभ्येत, एवमपि "अमावास्याया वा' (पा०स०४-३-३०) इत्यत्र ण्यदन्तग्रहणे यदन्वं न गृोत । किश ण्यत्पक्षे उपपदसमासो न स्यात् । मयूरव्यंसकादित्वाद्भविष्यतीति चेत् ? एवमपि "गतिकारकोपपदात" (पा०स०६-२-१३९) इति स्वरो न स्यात् , किं त्वन्तोदात्तः स्यात्, इन्यते तु तित्स्वर एव "अमावास्या. सुभगा सुशेव" 'यदारनेयोऽष्टाकपालोऽमावास्यायाम् इत्यादौ स्थाश. म्दे स्वरितत्वस्य शेषानेयातस्य च पठयमानत्वात् । तस्मात् "ण्यदन्तस्यैव वृद्धौ सत्यां पक्षे हस्वो निपात्यते" इति यथान्यास्थानमेवाद। व्यम् । तथा च भाष्यम्
अमावसोरहं ण्यतानिपातयाम्यवृद्धिताम् । तथकवृत्तिता तयोः स्वरश्च मे प्रसिध्यति । इह व्यक्तिमेदाश्रयो द्विवचननिर्देशः । एकस्योति शेषः । ण्यतो:ज्यदन्तयोः । अमापूर्वयोर्वसोर्मध्ये एकस्य अवृद्धिता इस्वम् अहं निपातयामि । सत्रकारेणैक्यमापनस्येयमुक्तिः। तथा सति तयोः शब्दः योरेका तद्धितवृत्तिर्ययोः तत्ता सिध्यति एकदेशविकृतस्यानन्यवाद । एवं निपातयतो मे स्वरोऽपि सिध्यति । स च व्याख्यात एव । नच सिद्धान्तेऽपि उत्तरपदप्रकृतिस्वरो दुर्लभः, सत्रे सप्तम्यमावेन उपपदः संज्ञाया अप्रवृत्तौ उपपदात्परत्वाभावादिति वाच्यम्, 'अमाइति सप्त. म्या लुका निर्देशादिति भावः।
छन्दसि निष्टयंदेवाहूयप्रणीयोनीयोच्छिष्यमर्यस्तश्विर्यखन्यवान्यदेवयज्यापृच्छयप्रतिषाव्यब्रह्मवाद्यभाव्यस्ताव्यापचाय्यपृडानि (पा० सू०३-१-१२३) ॥ एतानि सप्तदश छन्दसि निपात्यन्ते । कृती छेदने (तु०प०१५५) अस्मात् मिस पूर्वाक्यपि प्राप्ते ण्वत्, आचन्तयोर्विप. र्यासः, निसः षत्वं च निपात्यते, निष्टय चिन्धीत पशुकामः । देवश. ब्द उपपदे व्हयतेजुहोतेर्वा क्यप् दीर्घत्वं तुगभावश्च, स्पर्धन्ते वा उ. देवहूये । पत्र प्रपूर्षादुरपुर्वाष नयः क्यए, प्रणीयः, उन्नीयः ।

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510