Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 422
________________ धात्वधिकारे कृत्प्रकरणम् | ४१३ स्तावदवग्रहान्तरमिति प्रातिशाख्यात् । अत्र पदकाले समासे पूर्वपदमेव गृह्णामिति हरदतः । उपलक्षणश्चतत्, 'हरिभिः' इत्या• देरपि सङ्ग्राह्यत्वात् । तस्मात् महापदसंज्ञाक्रान्ते य एकदेशः पदकाल विच्छिद्य पठ्यते, स सर्वोऽप्यवगृह्यमिति स्थितिः । स्वेनैव ईरितुं शी. लमस्व स्वैरी स्वतन्त्रः । अस्वैरी परतन्त्रः । गृह्यका इमे, 'गृहीतका इत्यर्थः । उभयत्रानुकम्पायां कन् । पञ्जरादिबन्धेन परतन्त्रीकृताः शुकादय उच्यन्ते । गृहासक्ताः पक्षिमृगाः छेकास्ते गृह्यकाश्च ते । I ( अ०को ०५ - ४६ ) इत्यमरः । बाह्यायाम - ग्रामगृह्णा, नगरगृह्या सेना । 'प्रामनगराभ्यां बहिर्भूता' इत्यर्थः। स्त्रीलिङ्ग निर्देशात्पुन्नपुंसकयोर्न भवति । पक्षे भवः - पक्ष्यः । दिगादित्वाद्यत् । वासुदेवगृह्यः । आर्यगृह्यः । तत्पक्षाश्रित इत्यर्थः । विभाषा कृवृषोः (पा०सु०३-१-१२० ) ॥ क्यप् स्यात् । पक्षे ण्यत् । कृत्यम् | कार्यम् । वृषु सेचने (स्वा०प०७०७) । वृष्यम् । वर्ण्यम् । युग्यञ्च पत्रे (पा०स्०३-१-१२१) ॥ पतन्त्यनेन पत्रं वाहनम् । "दाम्नीशस" (पा०सू०३-२-१८२) इत्यादिना करणे छून । तस्मिन्नर्थे युजेः कर्मणि क्यप् कुत्वञ्च निपात्यते । युग्यो गौः । पत्रे किम् ? 'योग्यम्' अन्यत् । ण्यति "चजो" (पा०सू०७-३-५२ ) इति कुत्वम् । अत्र हरदन्तः - प्राग्घितीयेन यतेवं सिद्धम् " तद्वहतिरथयुगप्रासङ्गम्” (पा०सु०४-४-७६) इति । स्वरेऽपि नास्ति भेदः । क्यपि धातुस्वरः, यत्यपि "यतोऽनाव:" (पा०सु०६-१-२१३) इत्याद्युदात्तत्वम् । 'अयुग्यम्' इत्यत्रापि न स्वरभेदः । 'ययतोवातदर्थे” (पा०सू०६-२१५६) "कृस्योष्णुर्वादयश्व" (पा०स्०६-२- १६० ) इत्युभयत्रापि अन्तोदात्तत्वविधानात् । तस्मादिदं सूत्रं शक्यमकर्तुमिति । अत्रेदं वक्तव्यम् । 'युग्यो गौः' इत्यादिसिद्धावपि 'युग्यो हस्ती' इति वृचाइदाहृतं तद्धितेन न सिध्यति, नहि हस्ती युगं वहतीति । कृता तु सिध्यति युज्यते सम्बध्यते हासौ कुथादिनेति । किञ्च असत्यस्मि• पूत्रे ण्यत्प्रत्ययेन 'बोग्यो गौः' इत्यपि स्यात् । अपि च स्वरभेदोऽपि पाक्षिकोऽस्त्येव । " क्रतुर्भवत्युक्थ्यः" इत्यादौ तित्म्बरदर्शनात् । "यतोSनाथः” (०सु०६-१-२१३) इति सूत्रं यदन्ते यच्के एकाच्प्रकृतिक एव प्रवर्तत इति वेदभाष्यकारप्रतिपादिते पक्षे स्वरभेदस्य दुर्वारत्वादिति दिक् । समावस्वदन्यतरस्याम् (पा०सू०३-१-१२२) । अमाशब्दः सहार्थे .

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510