Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 421
________________ ४१२ शब्दकौस्तुभत्तीयाध्यायप्रथमपादे पष्चाविक ३-३-१५५) इत्वमरव्याख्याने क्षीरस्वामी स्वाह-त्वष दीप्तो (भ्वा० उ०१०२६) "अध्यादयश्च' (उ०स०५६१) इत्योणादिकवकप्रत्ययान्तः । निपातनाद्वलोपः। विपूयविनीवजित्या मुञ्जकल्कहलिषु (पासू०३-१-११७) ॥ पूज नीञ्जिभ्यः क्यए निपात्यते यथासंख्यं मुजादिषु वाच्येषु । पृङ् पवन (भ्वा०मा०९९१) विपूर्वः । विपूयो मुखः । 'रज्ज्वाधिकरणाय शोधयितव्यः' इत्यर्थः । मुञ्जस्तृणविशेषः। विनीयः कल्कः। कल्कश. ब्दोऽयमस्ति पिष्टे औषधविशेषे । यथा पथ्या शुण्ठी सैन्धवांशस्य कल्कः पेयो नित्यं सर्वरोगक्षयाय । इति। अस्ति च पापे, 'तपो न कल्कोऽध्ययनं न कल्कः' इत्युपक्रम्य 'ता. न्वेव भावोपहतानि कल्कः' इति महामारते दर्शनात् । इह तु प्रथ. मस्य ग्रहणमिति केचित् । अविशेषेणेति हरदत्तः। तथाच माघः प्रा. युक्त--'अविनीयसम्भ्रमविकासिभक्तिभिः' इति । जि अभिमवे (भ्वा०१०९७१) । जित्यो हलिः । 'बलेन क्रष्टव्यः' इत्यर्थः । महद्धलं ह. लिः। कृष्टसमीकरणाथै स्थलकाष्ठमुच्यते। विपव्यम् । विनेयम् । जेयश्चान्यत् । सर्वत्र "अचो यत्" (पा०सू०३-१-९७)। प्रत्यपिभ्यां ग्रहः (पा०सु०३-१-११८)॥पप् स्यात् । मत्तस्य न प्र. तिगृह्यम् । तस्मानापिगृह्यम् । छन्दसीति वक्तव्यम्(कावा०) ॥ लोके तु-प्रतिग्राह्यम्, अपिग्राह्यम्। पदास्वैरियाह्यापस्येषु च (पा०सु०३-१-११९) ॥ एषु चतुर्वर्थेषु गृहेर्धातोः क्व स्याएं । प्रगृह्यम्पदम् । बस्व प्रगृह्य. संशा विहिनेति वृत्तिः । यद्यपि पदावयवस्य द्विवचनादेः प्रगृह्यसंज्ञा न तु पदस्य, तथापि अवयवधर्मस्य समुदाये उपचारो बोभ्यः । यद्वा यौगिकोऽयं पदशब्दः पठ्यते, गम्यतेऽनेनार्थ इति । असत्रिकर्षश्चात्र गृहेरर्थः, 'अग्नी अत्र' इत्यादौ हि प्रकृति भावात यणाद्यभावे कियताऽपि कालेन व्यवधानात् परस्परमचो न सशिष्यन्ते । तथा च बव्हचप्रातिशाख्यम्-स्वरान्तरं तु विवृत्तिः, सा वा स्वरभक्तिकालेति । स्वरभक्तिकालस्तु अईमात्रा पादमात्रा वा, द्राधीयसी सार्द्धमात्रेति तत्रैवोक्तत्वात । तथा चाचोरन्तरालस्य वित्तिसंघकस्य वर्णशून्यकालस्य क्वचिदद्धमात्रत्वं क्वचि. त्पादमात्रत्वं चेति फलितोऽर्थः । एतद्वयवस्था तु शिक्षासु बोधन्या । अवगृह्यं पदम् , यस्यावग्रहः क्रियते इति वृत्तिः । भवमहो विच्छेदः । अत्रापि मुहातेरर्थः प्राग्वत्, मात्रा हस्व

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510