________________
४१२
शब्दकौस्तुभत्तीयाध्यायप्रथमपादे पष्चाविक
३-३-१५५) इत्वमरव्याख्याने क्षीरस्वामी स्वाह-त्वष दीप्तो (भ्वा० उ०१०२६) "अध्यादयश्च' (उ०स०५६१) इत्योणादिकवकप्रत्ययान्तः । निपातनाद्वलोपः।
विपूयविनीवजित्या मुञ्जकल्कहलिषु (पासू०३-१-११७) ॥ पूज नीञ्जिभ्यः क्यए निपात्यते यथासंख्यं मुजादिषु वाच्येषु । पृङ् पवन (भ्वा०मा०९९१) विपूर्वः । विपूयो मुखः । 'रज्ज्वाधिकरणाय शोधयितव्यः' इत्यर्थः । मुञ्जस्तृणविशेषः। विनीयः कल्कः। कल्कश. ब्दोऽयमस्ति पिष्टे औषधविशेषे । यथा
पथ्या शुण्ठी सैन्धवांशस्य कल्कः पेयो नित्यं सर्वरोगक्षयाय । इति।
अस्ति च पापे, 'तपो न कल्कोऽध्ययनं न कल्कः' इत्युपक्रम्य 'ता. न्वेव भावोपहतानि कल्कः' इति महामारते दर्शनात् । इह तु प्रथ. मस्य ग्रहणमिति केचित् । अविशेषेणेति हरदत्तः। तथाच माघः प्रा. युक्त--'अविनीयसम्भ्रमविकासिभक्तिभिः' इति । जि अभिमवे (भ्वा०१०९७१) । जित्यो हलिः । 'बलेन क्रष्टव्यः' इत्यर्थः । महद्धलं ह. लिः। कृष्टसमीकरणाथै स्थलकाष्ठमुच्यते। विपव्यम् । विनेयम् । जेयश्चान्यत् । सर्वत्र "अचो यत्" (पा०सू०३-१-९७)।
प्रत्यपिभ्यां ग्रहः (पा०सु०३-१-११८)॥पप् स्यात् । मत्तस्य न प्र. तिगृह्यम् । तस्मानापिगृह्यम् ।
छन्दसीति वक्तव्यम्(कावा०) ॥ लोके तु-प्रतिग्राह्यम्, अपिग्राह्यम्।
पदास्वैरियाह्यापस्येषु च (पा०सु०३-१-११९) ॥ एषु चतुर्वर्थेषु गृहेर्धातोः क्व स्याएं । प्रगृह्यम्पदम् । बस्व प्रगृह्य. संशा विहिनेति वृत्तिः । यद्यपि पदावयवस्य द्विवचनादेः प्रगृह्यसंज्ञा न तु पदस्य, तथापि अवयवधर्मस्य समुदाये उपचारो बोभ्यः । यद्वा यौगिकोऽयं पदशब्दः पठ्यते, गम्यतेऽनेनार्थ इति । असत्रिकर्षश्चात्र गृहेरर्थः, 'अग्नी अत्र' इत्यादौ हि प्रकृति भावात यणाद्यभावे कियताऽपि कालेन व्यवधानात् परस्परमचो न सशिष्यन्ते । तथा च बव्हचप्रातिशाख्यम्-स्वरान्तरं तु विवृत्तिः, सा वा स्वरभक्तिकालेति । स्वरभक्तिकालस्तु अईमात्रा पादमात्रा वा, द्राधीयसी सार्द्धमात्रेति तत्रैवोक्तत्वात । तथा चाचोरन्तरालस्य वित्तिसंघकस्य वर्णशून्यकालस्य क्वचिदद्धमात्रत्वं क्वचि. त्पादमात्रत्वं चेति फलितोऽर्थः । एतद्वयवस्था तु शिक्षासु बोधन्या । अवगृह्यं पदम् , यस्यावग्रहः क्रियते इति वृत्तिः । भवमहो विच्छेदः । अत्रापि मुहातेरर्थः प्राग्वत्, मात्रा हस्व