________________
घावधिकारे सरप्रकरणम् ।
४११
राजसूयसुर्यमृषोद्यरुच्यकुप्वकष्टपच्यापथ्याः (पा०स०३-१-११४)। एते सप्त क्यवन्ता निपात्यन्ते । अभिषिक्तः क्षत्रियो राजा तेन सोत. व्योऽभिषवद्वारेण निष्पादयितव्य इत्यर्थे कर्मणि क्यप् । दीर्घत्वञ्च निपात्यते एव्यर्थम् । पदालतात्मकः सोमो राजा, “राजानं कोणन्ति" इत्यादौ दर्शनात् । स सूयते कण्ड्यते अत्र इत्ययें अधिकरणे क्यए । निपातनं रूढ्यर्थम् । तेन आद्यपक्षे अश्वमेधादौ द्वितीयपक्षे ज्योतियोमा. दौ च नातिप्रसङ्गः। राजसुयशदश्च पुनपुंसकलिङ्गोऽर्धर्चादित्वात् । सरत्याकाशमार्गे इति सूर्यः । 'मृ गतौ' (भ्वा०प०९६०)। कर्तरि क्यप् निपातनादुत्वं, रपरत्वं, "हलि च" (पाखु०८-२-७७) इति दीर्घः । यद्वा ' प्रेरणे' (तु०प०१२८) तुदादिः । सुवति-कर्मणि लोकं प्रेरयति इत्यर्थे कर्तरि क्यपि कृते क्यपो रुडागमश्च निपान्यते । मृषोपपदाद्वदेः कर्मणि क्या । पक्षे यति प्राप्त नित्यं क्या निपात्यते। विशेष्यमि. नोऽयम् ।
भवन्ति नोहामगिरां कवीना.
मुच्छ्रायसौन्दर्यगुणा मृषोद्याः। (मा०का०४-१०) इति माघः । रोचते असौ रुच्यः । कर्तरि क्वा ।
गुपेरादेः कुत्वश्च सहायाम् । कुप्यम् । सुवर्णरजतातिरिकस्य धनस्येवं संज्ञा । कष्टे स्वयमेव पच्यन्ते कृष्पच्याः । कर्मकसरि निपात. नम् । इहान्तोदात्तत्वमपि निपात्यते । शुद्धे तु कर्मणि 'कृष्टपाक्यः' इत्येव भवति । न व्यथते अन्यथ्यः, कर्तरि क्या । अत्र वार्तिकानि
स्यरुच्यन्यथ्याः कर्तरि (कावा) ॥
सूसर्तिभ्याश्च सर्तरुत्वम् (काभ्वा०)। सुबतेर्वा रुडागमः (काभ्वा०) ॥ कुप्यं संक्षायाम् (काभ्वा०) इति ।
भिद्योधौ नदे (पासू०३-१-१९५) ॥ भिदेरुज्झेच कर्तरि क्या ड. ज्झर्धत्वच । भिनति कूलं भिधः। उन्झत्युदकम् उद्धयः । नदे किम् ! भेवा । उन्झिता।
पुष्यसिध्यौ नक्षत्रे (पासू०३-१-११६) । पुषेः सिधेश्च अधिकरणे क्यप निपात्यते नक्षत्रे अभिधेये। पुण्यन्त्यस्मिनारब्धा अर्था इति पु. प्यः । सिध्वन्त्यस्मिनिति सिध्यः । नक्षत्रे इति किम् ? पोपणं, सेष. नम् । पुष्यसिध्यशब्दौ पर्यायौ । स्वरूपपरत्वात सूत्रे बन्दः । 'पुण्ये तु सिध्यतिज्यो' (म०को०३-२४) इत्यमरः । तत्र तुष तुष्टौ (दि०प०७८) इत्यस्मात् बाहुलकादधिकरणे पति "सर्यतिष्य" (पा००६-४-१४९) पति निपातनादुकास्येकार इत्येके । 'तिप्या पुष्ये कलियुगे (मको