________________
शब्द कौस्तुभतृतीयाध्याय प्रथमपादे षष्ठाह्निके
४१०
किम् ? भार्यो नाम क्षत्रियः ।
संज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिध्यति । स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिध्यति ॥ अथवा बहुलं कृत्याः संज्ञायामिति व स्मृतम् । यथा पत्यं यथा जन्यं यथा भित्तिस्तथैव सा ॥ अस्यार्थः- ते तव सूत्रकारस्य भार्याशब्दो न सिध्यति, ण्यतं बाधिस्वा "संशायां समजनिषद" (पा०सु०३-३-९९) इत्यादिना क्यपः प्रस ङ्गात् । ननु 'भृञो ऽसंज्ञायाम्" (पा०सु०३-१-११२ ) इति प्रकृतसूत्रे संज्ञायां निषेधसामर्थ्यात् "संज्ञायां समज" (पा०सु०३-३-९९) इत्यादिसुत्रान्तरप्राप्तोऽपि क्यप् भृञः संज्ञायां न भविष्यति । न चैवं तत्र " संज्ञायाम्” इत्थस्य वैयर्थ्ये, धात्वन्तरेषु चरितार्थत्वात् इत्याशङ्कयाह-संचायामि. त्यादि । प्रतिषेधस्येति शेषः, 'असंज्ञायाम्' इत्वस्य प्रतिषेधस्य पुंसि 'भार्थो नाम क्षत्रियः' इत्यत्र दृष्टत्वात् चरितार्थत्वात् । तथा च सामयै नास्तीति भावः । तस्मात् भार्याशब्दो न सिद्ध्यतीति चोद्यं सुस्थम् ।
उत्तरमाह - स्त्रियां भावाधिकारोऽस्तीति । ननु " संज्ञायां समज'' ( पा०सु०३-३-९९) इति सूत्रे वृतिकृद्रक्ष्यति भावे इति न स्वर्यते पूर्वएवाधिकार इति । युक्तं चैतत्, 'समजन्ति तस्यामिति समाज्या' 'निषीदन्ति तस्यामिति निषद्या' इत्यादिदर्शनात् । तत्कथमुच्यते ' स्त्रियां भावाधिकारोऽस्तीति ? सत्यम् । स्त्रियां - स्त्रीप्रकरणे "संज्ञायां समज" इत्यादिना क्यपि विधीयमाने भावस्याधिकारः अभिधेयत्वापगमलक्षणो व्यापारोऽस्ति । शब्दशक्तिस्वाभाव्याद्भाव पत्र क्यप् न तु कर्मणीत्याशयः ।
"
एतदपरितोषादेवाह - अथवेति । न पतन्त्यनेनेत्यपत्यम् । अजन्तात् भावकर्मणोर्विधीयमानोऽपि यत् हलन्तात्करणे च भवति । 'जन्यम्' इत्यत्रापि हलन्ताद्यत्, मिति:' इत्यत्र “षिद्भिदादिभ्योऽङ्” (पा०सु० ३-३-१०४) इत्यङो विषये किन् । सर्वमिदं यथा बाहुलकाद्भवति, एवं भार्याशब्दे क्यविषये ण्यद्भवतीत्यर्थः । अथवा इत्थं समाधेयम् - क्य. विधौ भृञ् भरणे (स्वा०३०९२३) इति स्वादिरेव गृह्यते न जौहोत्यादिको सुभृञ् (जु०3०५), ह्यनुबन्धकत्वात् । एवश बिभतेर्वा 'मृज्मरणे' (कन्या०प०१९) इति दीर्घान्तात् क्रयादेर्वा ण्वति भार्याशब्दो निर्वाध एवेति ।
सृजेर्विभाषा (पा०सू०३-१-११३) ॥ ऋदुपधत्वान्नित्यं क्यपि प्राप्ते विकल्पार्थ सूत्रम् । परिमृज्यः । परिमार्ग्यः । व्यत्पक्षे "मृजेर्वृद्धिः" (पा० ०७-२-११४) 'चजो:' ( पा०सू०७३-५२) इति कुत्वम् ॥