SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ पारपधिकारे प्रकरणम् । ४०१ 'आज्यम्' इत्युक्तं, तत्तु भाज्यविरुषम् , अर्थाननुगुणश, इति मामा. णिकैरुपेक्ष्षमेष । ऋदुपधाच्चाक्लपितेः (पा०स०३-१-११०)॥ऋकारोपधाद्धातोः क्यप् स्यात् क्लापिचती वजयित्वा। वृत्-वृत्यम् । वृध-वृध्यम् । अक्ल. पिचतेरिति किम् ? कृपू सामर्थ्य (भ्वा०आ०७६३) कल्प्यम् । कृपेलत्व. स्यासिद्धत्वात् ऋकारलकारयोः सवर्णसंशाविधानाच्च ऋदुपघत्वम् । ति हिंसाग्रन्थनयोः (तु०प०४४) चवंम् । तपरकरणं किम् ? कृत संशब्दने (चु०प०१२०), णिजभावे ण्यदेव भवति । कीर्वम् । इदमेव च तपरकरणं लिङ्गम् , “अनित्यण्यन्ताश्चुरादयः" इत्यत्र । णिजन्ता. तु णिलोपे कृते चाहते च दित्स्यमितिवद्यदेव । तेन "यतोऽनावा" (पा०स०६-१-२१३) इत्याधुदात्तता भवति । ईच खनः (पा०स०३-१-१११) । खनः क्व स्थात् इंकारखान्तादेशः । दीघनिर्देशः प्रश्लेषार्थः । तत्र द्वितीय इकारो "ये विभाषा' (पा० सु०६-४-४३) इत्यात्ववाधनार्थः । अन्यथा “ये विभाषा" इत्यस्यावका श:-'खायते' 'खन्यते' । इत्वस्वावकाशः बस्मिन्पक्षे आत्वं नास्ति । आत्वपक्षे उभयप्रसङ्गे परत्वादन्तरङ्गत्वाच्चात्वं स्यात् । “ये विभाषा' शांत विषयसप्तमी । तथा च यकारादी बुद्धिस्थे एव भवदात्वमन्तर. कम् । अयंत्विकारः क्यपा सह विधानाद्वहिरङ्गः । तदित्यम्-"ये वि. भाषा" इति विषयसप्तमीति पक्षमाश्रित्य सूत्रकृता दीर्घोच्चारणं कृ. तम् । भाष्यकृता तु परसप्तमीमाश्रित्य प्रत्याण्यातम् । तथाहि, परस. समीपक्षे इत्वमन्तरङ्गम् , परनिमित्तमनपेक्ष्य विधानात् । क्यप्सन्नियो. गशिष्टं हि तत् । तथाच तदेवात्वस्य बाधकम् । ननु हस्वादेशे तस्य पूर्वेण सह आद् गुणे सत्यपि “षत्वतुकोरसिद्धः" (पा००६-१-८६) इति एकादेशस्यासिद्धतया "इस्वस्प पिति कृति तुक्" (पासू०६१-७१) इति तुछ स्थात् अतो दीर्घ एव विधेयः इति चेत् । न, पदान्तपदाधारकादेशस्तुग्विधावसिद्धः, न त्वन्योऽपिइति वक्ष्यमाण. त्वात् । अन्यथा 'वृक्षे छत्रम्' इत्यत्र डी आद्गुणस्वासिद्धत्वात् "छ च' (पासू०६-१-७३) इति हस्वाश्रयो नित्यस्तुक् स्यात् , इण्यते तु "दीर्घात" "पदान्तावा (पा०सू०६-१-७५,७६) इति दिक् । खेयम् । ___ भृतोऽसंशायाम् (पासू०३-१-११२) ॥ क्यप् स्यात् । भृत्याः कर्मकराः, भर्तव्या इत्यर्थः । तथा च क्रियाशग्दोऽयं, न तु संक्षा। समश्च बहुलम् (का०वा०) ॥ असंज्ञायामेव । सूत्रेण नित्यं प्राप्तस्व क्यपो विकल्पार्थमिदं वार्तिकम् । सम्भृत्याः, सम्भार्याः । असंज्ञायां
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy