________________
૨૦૮ शब्द कौस्तुभ तृतीयाध्यायप्रथमपादे षष्ठाह्निके
शब्दस्याद्युदात्तत्वं शास्ति । तत्र हि इंडिवन्दिभ्याम् अकारवद्विकरणप्रकृतिभ्यां साहचर्यात आत्मनेपदिनो वृङो ग्रहणम् । वृत्यः । दृत्यः । जुष्यः । 'क्यप्' इति वर्तमान पुनः क्यष्ग्रहणं बाधकबाधनार्थम् । तेन "ओरावश्यके" ( पा०सू०३-१-१२५) इति ण्यतं बाधित्वा क्यदेव भवति । तथाहि इह सूत्रे स्तौतिग्रहणस्यावकाश आवश्यकाविवक्षायां स्तुत्य इति, " ओरावश्यके" इत्यस्यावकाशो 'अवश्यलाव्यम्' | 'अवश्य स्तुत्य ः ' इत्यत्र उभयप्रसङ्गे परत्वात् ण्यत् स्यात् पुनः क्यष्ग्रहणात् क्य. बेव भवति ।
शसिदहिगुहिभ्यो वेति वक्तव्यम् (का०वा० ) ॥ शस्यम्, शंस्यम् | दुह्यम्, दे।ह्यम् । गुह्यम्, गोद्यम् । एतच्च वृत्तावेव स्थितम् । भाष्ये तु नास्ति तत्र "प्रशस्यस्य श्रः " ( पा०सु०५-३-६०) "इंडवन्दवृशंसदुहां ण्यतः " ( पा०सु०६-१-२१४) इति सूत्रद्वयप्रामाण्यात् शंसेः सिद्धम् । इतरयोस्तु मूलं मृग्यम् ।
आङ्पूर्वादज्जेः संज्ञायामुपसंख्यानम् (का०वा० ) || अज्जू व्यक्ति क्षणादिषु (रु०प०२१) । अस्मात् बाहुलकात्करणे क्यप् । “अनिदितां हल" (पा०सु०६-४-२४) इति नलोपः, आज्यम् । ननु ण्यत्येव नलोपः कस्मानोक्त इति चेत् ? न, कुत्वप्रसङ्गात्, तित्स्वरप्रसङ्गाच्च । तस्मात्क्यबन्त एवायम् । नन्वेवमवग्रहः प्राप्नोति न चेष्टापत्तिः, आ ज्यं किमासीत्परिधिः क आसीत्" इत्यादौ पदकारस्तदकरणात् । इति चेत् ?
60
अत्र भाष्यम्(--न लक्षणेन पदकारा अनुवर्त्यः पदकारैस्तु लक्ष णमनुवर्त्त्यमिति । अयमाशयः -- संहितैव नित्या पदविच्छेदस्तु पौरुयः । अत एवार्थविनिश्चयाभावान्नावगृह्णन्ति । यथा 'हरिद्रव' इति । अत्र किं हरिशब्द इकारान्तः; उत हरिच्छन्दस्तकारान्त इति सन्देहः, किञ्च "वनेन वायः" इति मन्त्रे " वेति चय इति च चकार शाकल्यः" . इत्युपन्यस्य "उदात्तं त्वेवमाख्यातमभविष्यत्" इति अधायिशब्दे अट्श्वरप्रसङ्गेन दूषयित्वा वेरपत्यं 'वाय' इत्येकपद्येन सिद्धान्तं कुर्वन् यास्कः पदविभागस्य पौरुषेयत्वं स्पष्टमेवाचष्टे । अपि च सति पदत्वे अवग्रहः, असति तु न, इति द्वयमपि प्रायोवादमात्रं सम्प्रदायानुरोधादुभयस्यापि बहुधा परित्यागो दृश्यते एव, "गोभिर्मदाय" “गोभ्यो गातुम्" इत्यादी अवग्रहाभवात् "ईयिवांसमतिस्त्रिधः" "देवयन्तो यथामतिम्" इत्यादाववग्रहाचवेति दिक् ।
प्रक्रिया कौमुद्यान्तु अज गतौ क्षेपणे च' (स्वा०प०२३०) इत्यस्य