________________
धास्वधिकारे कृत्प्रकरणम् ।
४०७
हणं न' इति वक्ष्यमाणेन गतार्थत्वात् । 'सर्वथाऽप्युपसर्गेन' इति फलं निर्विवादम् । तेनेह प्यदेव-प्रवाद्यम, अनुवाद्यम, अपवाद्यम् ! यत्तु भट्टवार्तिके 'अनूद्यम्' इति प्रयुक्तं व्याकरणाधिकरणे, तत्र निश्चम..
नुशब्दे उपपदे क्यपं विधाय नसमासे सति कथञ्चित्समाधेयमिति न्यायसुधायामेव स्पष्टम्।
भुवो भायें (पासू०३-१-१०७) ॥ भवतेरनुपसर्गे सुप्युपपदे क्यप् स्यात् माघे । यत्तु नानुवर्तते, पूर्वसूत्रे चानुकृष्टत्वात् । ब्रह्मणो भावो ब्रह्मभूयम् । सुपि इत्येव-भव्यम् । अनुपसर्गे इत्येव-प्रभव्यम । ननु अनुपसर्ग भवतिरकर्मकः, तस्माद्भाव एव भविष्यति, तर्तिक भावना हणेनेति चत् ? मैवम् , प्राप्त्यर्थात्कर्मणि प्रसङ्गात्सत्तार्थकादपि काला. दिकर्मणि प्रसङ्गात् उत्तरार्थत्वाच्च । ____हनस्त च (पा०स०३-१-१०८)॥ हन्तेर्धातोरनुपसर्गे सुबन्ते उपपदे भावे क्यप् स्यात् तकारश्चान्तादेशः। ब्रह्महत्या । एतत्सुत्रविहित. क्यप्प्रत्ययान्तस्य स्वभावात् स्त्रीलिङ्गत्वमेव लोके । छन्दसि तु क्लीब. तापीप्यते । सनादेव दस्युहत्याय जशिषे ।।
छन्दसि त्रियां क्यप् चिद्वक्तव्यः (काभ्वा०) ॥ तरति ब्रह्महत्यां योऽश्वमेधेन यजते । सुपीति किम् ? घातो वर्तते । ण्यत्तु न भवति, सकर्मकाद्भावे विधानाभावात् । कर्माविवक्षायामकर्मकत्वेऽपि न भवति, अनभिधानात् । अनुपसर्ग इत्येव । प्रघातो वर्तते ।।
एतिस्तुशास्वृजुषः क्यप् (पासू०३-१-१०९)।सुप्यनुपसर्गे भाष इति निवृत्तम् । एभ्यः क्यप् स्यात् । 'पति' इति इण एव ग्रहणं नेडिकोः, तयोरधिपूर्वयोरेव प्रयोगांत 'एति' इति निर्देशानुपपत्तेः । तथा च "रक्षार्थ वेदानामध्येयं व्याकरणम्"इति भाज्ये यदेव प्रयुक्तः। केचित्त "हण्वदिक इति वक्तव्यम्" (का०वा०) इति वचनादधीत्यमि. त्युदाहरन्ति । इत्यः। कथन्तर्हि उपेयमिति ? ईङ् गतौ (दि०आ०३७) इति देवादिकाद्यत् । स्तुत्यः। शिष्यः, "शास इदहलोः" (पा०स०६४-३४) इति इत्वम्, "शासिवसि" (पासू०८-३-६०) इति षत्वम् । 'माङ शासु इच्छायाम्" (अ०आ०१२) इत्यस्यापि ग्रहणम्, अविशे. षात् । तेन 'आशास्थम्' इति धातुस्वरेण मध्योदातं पदं भवति । ण्यति तु "गतिकारकोपपदात्कृत्" इति अन्तस्वरितत्वं स्यात् । के. चित्तु "शासु अनुशिष्टौ" (म०प०६५) इत्यस्यैव ग्रहणमिच्छन्ति । '' इति वृनो ग्रहणं न वृङः पूर्वोत्तरसाहचर्येणोभयपदिनो ग्रहणा शाप. कात् । यदयं "ईडवन्दवृशंसदुहां ण्यतः" (पा०पू०६-१-२१) इति वार्याः ।