________________
४०६ शब्दकोस्तुभतृतीयाध्यायंप्रथमपादे षष्ठाहिकेवैश्ययाः किम ? आर्यों ब्राह्मणः । प्राप्तव्य इत्यर्थः। अत्र माध्ये 'स्वामि. न्यन्तोदात्तत्वञ्च'इत्युक्तम् । वैश्ये तु "यतोऽनावः" (पा०९०६-१-२१३) इति आद्युदात्तमेव । मथ यो वैश्यः स्वामी च तत्र कथमिति चेत ? वैश्यत्वविषक्षायामाधुदात्तम, स्वामित्वविवक्षायामन्तोदात्तम् । अत एव 'अर्यः स्वाम्याख्या चेत्' इति फिट्स्त्रे आख्याग्रहणं कृतम् । तथा चेहशे विषये युगपदर्थद्वयधिवक्षा न कर्तव्यैवेति फलितोऽर्थः।
उपसर्या काल्या प्रजने (पासू०३-१-१०४)उपपूर्वात्सृधातोभौवा. दिकात जौहोत्यादिकाय बत् : निपात्यते प्रथमगर्मग्रहणे प्राप्तकाला चेत । उपसर्या गौर, गर्भाधानार्थ वृषमेणोपगन्तुं योग्या इत्यर्थः । काल्याप्रजने इति किम उप्रसार्या शरनि मधुरा, प्राप्तव्या, इत्यर्थः । कर्मणिं ण्यत् । हाल्वात्यत्र सदस्यप्राप्तम्' इति वर्तमाने "कालाधन" (पासू०५-१-१०७) इति यत् । प्रजननं प्रजना, भावे घ। जनिः वध्योश्च" (पासू०३-३९) इति वृद्धिनिषेधः।।
अजय सङ्गतम्पा०स०३-१-१०५)॥निश्पूजीर्यतेः कर्तरि यनिपात्यते सङ्गतं चेव विशेऽयम् 1: संजतम्' इति नपुंसके भावे का। न जीर्यतीत्यजय सतां सकतम् । इह 'अजर्यम्' इति समुदायस्य सावं वाच्यम् इत्यर्थो न प्राह्यः, उदाहरणे सहप्रयोगानुपपत्तेः । तच 'घटः कलश' इतिवत् व्याख्यानपरतया सहप्रयोगः;
तेन सङ्गतमार्येण समाजय कुरु द्रुतम् । इति भट्टिप्रयोगात् ।
मृगैरजर्य जरसोपदिष्टमदेहबन्धाय पुनर्वबन्ध । इति कालिदासप्रयोगस्तु 'सङ्गतम्' इत्यध्याहत्य व्याख्येयः। सङ्गतं किम् ? अजरिता कम्बलः । कर्तरि निपातनम् इत्युक्तत्वात् भाषे सङ्गतकर्तृकेऽपि ण्यदेव भवति । 'अजाये सजतेन' इति ।
वदः सुपि क्यप् च (पा०स०३-१-१०६) । 'अनुपसर्ग इति वर्तते' इति वृत्तिकृत् । वदेर्धातोरनुपसर्गे सुप्युपपदे क्यप् स्यात् चाचत् । ब्रह्मोद्यम्, ब्रह्मवयम्, भावे क्यप् पूर्ववत्सम्प्रसारणम् । ब्रह्म घेदा, तस्य वदनमित्यर्थः । ननु सकर्मकादावे कृत् प्रत्ययो दुर्लमः, "भावे चाकर्मकेभ्यः" "तयोरेव कृत्यकललाः " (पासू०३-४-६९,७०) इति वक्ष्यमाणत्वादिति चेत् ? सत्यम्, उत्तरसूत्रादिह भावग्रहणस्यापक. र्षणानोक्तदोषः । इह सूत्रे अनुपसर्गग्रहणस्यानुवृत्तिर्यधपि वृत्तिमा प्यादिषु स्थिता, तथापि सा नावश्यकी, "सत्मद्विष" (पा०सू०३-२६१) इति सूत्रे उपसर्गग्रहणं बापकम्-'अन्यत्र सुग्रहणे उपसर्गप्र.