Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 359
________________ ३५० शब्दकौस्तुभतृतीयाध्यायप्रथमपारे द्वितीयाहिके__ श्वानमाचष्टे शावयति 'श्वन् 'इति स्थिते णाविष्ठवदित्यतिदेशेन द्वौ टिलोपो प्राप्तौ "टे:"(पामु०६-४-२४३) इत्येकः, "नस्तद्धिते"(पा० सू०६-४-१४४) इत्यपरः । तत्र "प्रकृत्यैका" (पा०स०६-४-१६३) इति प्रकृतिभावो येननाप्राप्तिन्यायेन "टे" (पासू०६-४-१४३) इत्यस्यैवेति तस्मानिवृत्ते ऽपि नस्तद्धिते" (पासू०६-४-१४४) इति भवत्येव । -तत इष्ठवदित्यतिदिष्टया भसंशयैव वकारस्य सम्प्रसारणे वृद्धावावा. देशः । न च 'दविष्ठः' इत्यादौ इष्ठनि “ओर्गुणः" (पा००६-४-१४६) पूर्वस्य दृष्ट इति इहाप्यतिदिश्यतेति वाच्यम्, तस्मिन्कर्तव्ये सम्प्रसारणटिलोपयोः "असिद्धवदत्र' (पासू०६-४-२२) इत्यसिद्धत्वात् । अन्ये तु 'ब्रह्मिष्ठः' इत्यादौ नान्तलक्षणाहिलोपात्पुरत्वात "टेः" (पा० स०६-४-१५५) इत्येव प्रवर्चते । तह प्रकृतिभावेन निवृत्तम् । "नस्त. द्धिते" (पा०म०६-४-१४४) इति तु ष्ठनि क्यापि न दृष्टमिति तस्ये. हानतिदेशात सम्प्रसारणपूर्वस्वयोः 'शुनयति' इति रूपमाहुः। न च टिलोपयोराभीयत्वेन अन्योन्यस्यासिद्धत्वात्कथं विप्रतिषेध इति वा. सम, विप्रतिषेधे आभीयमसिद्धत्वं नास्तीति वक्ष्यमाणत्वात् । विदा समावष्ट इत्यत्र णौ टिलोपे विद्वयतीति दौर्गाः । अत्र संप्रसारणाभा. वचिन्त्य इत्यात्रेयः । “अङ्गवृत्त" (प०भा०९४) परिभाषया चिन्त्योद्धा. रो बोध्यः। संप्रसारणे वृद्धावावादे च 'विदावयति' इत्येके । अन्ये तु 'विदयति' इत्याहुः। तथाहि, नित्यत्वाडिलोपाप्राक् संप्रसारणं ततो. अन्तरकत्वात्पूर्वरूपे पश्चाटिलोपः। न च टिलोपस्यापि नित्यत्वम्, शन्दा. न्तरप्राप्त्या अनित्यत्वात् । ननु सम्प्रसारणमात्रेण न शब्दान्तरप्राप्तिः किन्तु पूर्वरूपेण, “यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनि. त्यम्"(१०मा०४८) इति चेत् ? न, यस्य चेत्यस्य असार्वत्रिकताया हर. दञ्चाद्रिभिरुतत्वात् । उदश्चमाचष्टे उदीचयति । अत्र उपसर्गस्य पृथ. करणात् लुप्तनकारादच्छन्दाण्णिच । "प्रकृत्यैकाच (पा०सू०६-४-१६३) इतिःटिळोपाभावे इष्ठवदित्यातिदेशेन भत्वे"अचः" (पा०स०६-४-१३८) इत्यल्लोपे प्राप्ते तदपवाद "उद ईत्" (पा००६-४-१३९) .इतीत्वम् । पाकितु उदैविचत । मत्र णिलोपस्य "विवंचनेऽचि" (पा००१-१५९) इति स्थानिवत्त्वात् "अजादेर्द्वितीयस्य" (पा०स०६-१-२) इति वि. शन्दस्य द्वित्वम् । अङ्गस्याऽट, वृद्धिः । ल्यपि लघुपूर्ववाभावेन अया. देशामावाणिलोपे उदीच्य । प्रत्यश्चमाचष्टे प्रतीचयति । अत्र "अचः" (पा०प०६-४-२३८) इत्यल्लोपः "चौ" (पा००६-३-१३८) इति पूर्वप. दस्य दीर्घः । चङि चिशब्दात्पूर्वमटि यणादेशे प्रत्यचिचत् । "इकोऽस.

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510