________________
३५० शब्दकौस्तुभतृतीयाध्यायप्रथमपारे द्वितीयाहिके__ श्वानमाचष्टे शावयति 'श्वन् 'इति स्थिते णाविष्ठवदित्यतिदेशेन द्वौ टिलोपो प्राप्तौ "टे:"(पामु०६-४-२४३) इत्येकः, "नस्तद्धिते"(पा० सू०६-४-१४४) इत्यपरः । तत्र "प्रकृत्यैका" (पा०स०६-४-१६३) इति प्रकृतिभावो येननाप्राप्तिन्यायेन "टे" (पासू०६-४-१४३) इत्यस्यैवेति तस्मानिवृत्ते ऽपि नस्तद्धिते" (पासू०६-४-१४४) इति भवत्येव । -तत इष्ठवदित्यतिदिष्टया भसंशयैव वकारस्य सम्प्रसारणे वृद्धावावा. देशः । न च 'दविष्ठः' इत्यादौ इष्ठनि “ओर्गुणः" (पा००६-४-१४६) पूर्वस्य दृष्ट इति इहाप्यतिदिश्यतेति वाच्यम्, तस्मिन्कर्तव्ये सम्प्रसारणटिलोपयोः "असिद्धवदत्र' (पासू०६-४-२२) इत्यसिद्धत्वात् । अन्ये तु 'ब्रह्मिष्ठः' इत्यादौ नान्तलक्षणाहिलोपात्पुरत्वात "टेः" (पा० स०६-४-१५५) इत्येव प्रवर्चते । तह प्रकृतिभावेन निवृत्तम् । "नस्त. द्धिते" (पा०म०६-४-१४४) इति तु ष्ठनि क्यापि न दृष्टमिति तस्ये. हानतिदेशात सम्प्रसारणपूर्वस्वयोः 'शुनयति' इति रूपमाहुः। न च टिलोपयोराभीयत्वेन अन्योन्यस्यासिद्धत्वात्कथं विप्रतिषेध इति वा.
सम, विप्रतिषेधे आभीयमसिद्धत्वं नास्तीति वक्ष्यमाणत्वात् । विदा समावष्ट इत्यत्र णौ टिलोपे विद्वयतीति दौर्गाः । अत्र संप्रसारणाभा. वचिन्त्य इत्यात्रेयः । “अङ्गवृत्त" (प०भा०९४) परिभाषया चिन्त्योद्धा. रो बोध्यः। संप्रसारणे वृद्धावावादे च 'विदावयति' इत्येके । अन्ये तु 'विदयति' इत्याहुः। तथाहि, नित्यत्वाडिलोपाप्राक् संप्रसारणं ततो. अन्तरकत्वात्पूर्वरूपे पश्चाटिलोपः। न च टिलोपस्यापि नित्यत्वम्, शन्दा. न्तरप्राप्त्या अनित्यत्वात् । ननु सम्प्रसारणमात्रेण न शब्दान्तरप्राप्तिः किन्तु पूर्वरूपेण, “यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनि. त्यम्"(१०मा०४८) इति चेत् ? न, यस्य चेत्यस्य असार्वत्रिकताया हर. दञ्चाद्रिभिरुतत्वात् । उदश्चमाचष्टे उदीचयति । अत्र उपसर्गस्य पृथ. करणात् लुप्तनकारादच्छन्दाण्णिच । "प्रकृत्यैकाच (पा०सू०६-४-१६३) इतिःटिळोपाभावे इष्ठवदित्यातिदेशेन भत्वे"अचः" (पा०स०६-४-१३८) इत्यल्लोपे प्राप्ते तदपवाद "उद ईत्" (पा००६-४-१३९) .इतीत्वम् । पाकितु उदैविचत । मत्र णिलोपस्य "विवंचनेऽचि" (पा००१-१५९) इति स्थानिवत्त्वात् "अजादेर्द्वितीयस्य" (पा०स०६-१-२) इति वि. शन्दस्य द्वित्वम् । अङ्गस्याऽट, वृद्धिः । ल्यपि लघुपूर्ववाभावेन अया. देशामावाणिलोपे उदीच्य । प्रत्यश्चमाचष्टे प्रतीचयति । अत्र "अचः" (पा०प०६-४-२३८) इत्यल्लोपः "चौ" (पा००६-३-१३८) इति पूर्वप. दस्य दीर्घः । चङि चिशब्दात्पूर्वमटि यणादेशे प्रत्यचिचत् । "इकोऽस.