________________
प्रत्ययाधिकारे णिजन्तप्रकरणम् ।
३४९
अथाख्येयद्वित्वे रूपाणि-सौ त्वम्, अहम् ; प्रकृत्यादेशाभावे युषम्, असम् ; शेष लोपस्याप्यभावे युष्मम्, अस्मम् । इत्थं त्रीणि । युवाम् , आवाम् ; युषाम् , असाम् । जसि-यूयं, वयम् ; युषम् , असम्; युप्मम , अस्मम् । जम्औटोः-युवाम, आवाम् ; युषाम्, असाम्; युवान् , आवान् ; युषान्, असान् । युवया, आवया; युष्या, अस्या। युवाभ्याम्, आवाभ्यां युषाभ्याम्, असाभ्याम् । युवाभिः, आवाभिः; युषाभिः, असाभिः । तुभ्यं, मह्यम्; युषम् असम् । युष्मम्, अस्मम् । युवाभ्याम, आवाभ्याम् ; युषाभ्याम, असाभ्याम्--युवभ्यम् , आव. भ्यम् ; युग्मभ्यम्, अस्मभ्यम् । भ्यमादेशपक्षे तु-युष्मभ्यम् । अत्र संयोगान्तलोपोन, भाज्ये "झल" इत्यनुवर्तनात् । अननुवृत्तिपक्षे तुयुभ्यम् । अस्मदस्तु "स्कोः" (पा०सू०८-२-२९) इति सलोपे अम्भ्य म् । शेषे लोपे तु-भोभ्यम् । युवत्, आवत् ; युषत्, असत्; युप्मद, अस्मत् । युवाभ्याम, आवाभ्याम् । युषाभ्याम् , असाभ्याम् । भ्यसि उसिवत श्रीणि । तव मम; युष, अस; युग्म, अस्म । युवयोः, भावयोः; युष्योः, अस्योः । युवाकम्, आवाकम्यु षाकम्, असाकम् । युप्माकम् , अस्माकम् । युवयि, आवयि; युष्यि, अस्यि । युवयोः, आष. यो, युप्योः, अस्योः । युवासु, आवासुः युषासु, असासु । एवश्व
चतुर्य्या भ्यसि चत्वारि व्याख्याने द्वे तथाऽन्यतः।
सुजङङसिभ्यस्सु आमि च त्रीणि निश्चिनु । अथाख्येयबहुत्वे रूपाणि-स्वम्, अहम् ; युषम् असम् ; युष्मम् , अस्मम् । युषाम, असाम् । यूयं, वयम् । युषम्, असम , युप्मम् , भस्मम् । युषाम्, असाम् । युषान् , असान् । युष्या, अस्या । युषाभ्याम्, असाभ्याम् । युषाभिः, असाभिः । तुभ्यं, मह्यम; युषम्, असम्; युष्मम्, अस्मम् । युषाभ्याम्, असाभ्याम् । युषभ्यम्, असभ्यं, युमभ्यम्, युभ्यम्, अम्भ्यम्, ओभ्यम् । युषद, असत् । युष्मत, अ. स्मत् । युषाभ्याम, असाभ्याम् । युषत् , असत् ; युष्मत्, अस्मत् । तव, मम; युष, अस; युष्म, अस्म । युष्योः, अस्योः । युषाकम् , असाकम; युज्माकम् , अस्माकम् । युधि, अस्थि । युग्योः, अस्योः। युषासु, असासु । एवञ्च
उसिभ्यसाम्सुढे रूपे चतुर्या भ्यसि तु त्रयम् ।
सुजस्डेङस्सु च तथाऽऽख्येयभूम्न्येकमन्यतः॥ इह सर्वत्र प्रकृत्यादेशयत्वात्वशेषेलोपेषु कर्तव्येषु णिलोपो न स्थानिवत, क्वौ लुप्तत्वादिति दिक् ॥