________________
३४८
शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिक
भावे प्रान्तस्यैव स्यात , सति तु तस्मिन् मान्ते ततोधिके च भवति इति मतान्तरम् । उभयमिदं तस्मिन्नेव सूत्रेव्युत्पादयिष्यते । मतभेदाशे. ह फलितो विकल्पः । तत्र आख्येयद्वित्वे सुजस्ङङस्सुपरत्वात् त्वाहादि. प्रवृत्तावपि 'औ' 'अम्' इत्यादिषु वचनान्तरेषु विभक्तिपरत्वाद्युवावौ एकस्मिन्मते स्त एव,मतान्तरे तु न त्वाहादयो नापि युवौ इति विवेकः ।
अथ रूपाणि-आख्येयैक्ये सौ त्वां, माम् । 'वृद्धिन' इतिवादिना. न्तु शेषे लोपे त्वम्, मम् । शेषेलोपष्टिलोपः, स चाचक्षाणे न प्रवर्तत इति पक्षेऽप्याख्येयैक्येऽस्त्येव दान्तयोरित्युक्तम् । पान्तयोस्तु पक्षे त्वापम् , मापम्, । इत्थं सङ्कलनया त्रीणि । औङि 'स्वां, माम्' इत्येकमेव । "प्र. थमायाश्च द्विवचने"(पासू०७-२-८८) इत्यात्वम्। जसि साविव त्रीणि, शेषे लोपस्य पान्तयोः पाक्षिकत्वात् । अमोटो:-वां, माम् । शासस्वान् , मान्।"द्वितीयायाच" (पा०सू०७-२-७७) इत्यात्वम् । आडित्वाया, माया । अवृधौ तु-त्वया, मया । त्वाभ्यां, माभ्याम् । स्वामिः, माभिः । ङयि अम् , शेषे लोपः (पा०स०७-२-९०) । वृद्धिपक्षे "आतो धातो"(पासू०६-४-१४०)इत्यालोपः त्वम्,मम् ।पक्षेत्वापम् , मापम्। स्वाभ्याम्,माभ्याम् । स्वाभ्यम्, माभ्यम् । भ्यमि शेषे लोपः। अभ्यमा. देशपक्षे तु शेष लोपे आल्लोपेच त्वभ्यम मभ्यम् । अवृद्धिपक्षेऽप्येवम् । पान्तपक्षे त्वापभ्यम् , मापभ्यम् । तत्र भ्यमि "अङ्गवृत्त" (प०मा०९४) परिभाषया "बहुवचने झल्येत्” (पासू०७-३-१०३) इत्येत्वं न । त्वत , मत् । शेष लोपे वृद्धिपक्षे आल्लोपः । त्वापत् , मापत् । त्वाभ्याम, माभ्याम् । त्वत्, मत् । त्वापत् , मापत् । त्व, म । स्वाप, माप । त्वा. योः, मायोः । अवृद्धौ तु-स्वयोः, मयोः । त्वाकम् , माकम् । त्वापाकम, मापाकम् । त्वायि, मायि । स्वायो, मायोः । अवृद्धौ तु-स्वयि मयि । त्वयोः, मयोः । त्वासु, मासु । एवञ्च
आख्येयैक्येऽत्र सुजसोश्चतुर्यो भ्यसि च त्रयम् । टौङिदाम्भ्यस्सु रूपे द्वे निश्चिनुवैकमत्यतः ॥ इदं त्ववधेयम् । कृतः कर्तर्यसंशायामितिविशेष्यनिघतोकेराच माणस्य क्लीबत्वे सुजसोरसर्वनामस्थानत्वेन भत्वात "आतो धातोः" (पा०स०६-४-१४०) इत्यालोपे त्वम् , मम् इत्येव रूपम् । अवृद्धिवादिनां सम्बोधने "एहस्वात" (पा०स०६-१-६९) इति हलमात्रलोपे हे त्व, हे म । स्त्रीत्वे तु टाप् प्राप्तः "सनिपात" (१०मा०८७) परिभाषया समाधेयः । यत्तु केवले समाधानद्वयम् “अलिकत्वाहिलोपावा"ति तदिह न भवतीति दिक।