________________
प्रत्ययाधिकारे णिजन्तप्रकरणम् ।
રૂડ
स्मदोरेकार्थत्वेन "प्रत्ययोत्तरपदयोश्च" (पा०सू०७-२-१८) इति त्वमौ । अन्तरङ्गत्वात्पूर्व रूपं, ततष्टिलोप इति माधवः । तच्चिन्त्यम्, उपसर्गस्य पृथक्करणेव " प्रकृत्यैकाच्" (पा०स्०६ - ४ - १६३) इति प्रकृतिभावात् । तस्मादतित्वादयति अतिमादयतीत्येव बोध्यम् । अत्रापि पर• रूपात्पूर्वे नित्यत्वाट्टिलोप इति मते अतित्वापयति अतिमापयति ! न्युवामावां युग्मानस्मान्वा अतिक्रान्तमतिक्रान्तावतिक्रान्तान्वा आचटे अतियुष्मयति अत्यस्मयति ।
इदानीं ण्यन्तात्क्विपि कश्चिद्विशेष उच्यते । तत्र त्वां मां वा आचष्ट इति आख्येयैक्ये त्वाप् माप्, त्वाद् माद्, त्वद् मद् इति प्रागुक्तमत• भेदेन त्रिधा प्रातिपदिकानि । युवामावां युष्मानस्मान् वा आचष्ट इति आख्यस्थानेकत्वे त्वमयोरभावाण्णौ टिलोपे, क्वौ, णिलोपे, केश्वा पृलेोपे युष्म् अस्म इति मान्ते प्रातिपदिके भवतः । ततः स्वादयः । तत्र प्रातिपदिकाष्टकादपि विभक्तीनां यथायथं "डेप्रथमयोरम्" ( पा० सू०७-१-२८) "शसो न" (पा०सू०७-१-२९ ) " भ्यसोऽभ्यम्" (पा० सू०७-१-३०) "पञ्चम्या अत्" (पा०सु०७-१-३१) "एकवचनस्य च " ( पा०सु०७-१-३२) " युष्मदस्मद्भ्यां ङसोऽश्" (पा०सु०७-१-२७) “साम आकम्" (पा०सु०७-१-३३) इति सूत्रसप्तकेन विहिता आदेशा भवः ति । एवं "युष्मदस्मदोरनादेशे" (पा०सू०७-२-८६) "द्वितीयायाञ्च" ( वा०सू०७-२-८७ ) " प्रथमायाश्च द्विवचने भाषायाम्" (पा०सु०७-२.८८) इति त्रिया विद्दितमात्वं "योऽचि " ( पा०सू०७-२-९८) इति यत्वं च भवत्येव । " शेषे लोप: " (प्रा०सू०७-२-९०) तु आत्वयत्वनिमित्तेतविभक्तौ परतो ऽन्त्यलोप इति व्याख्याने भवत्येव । शेषशब्दस्य मा. कन्वाच्छेषपरत्वमाश्रित्य टिलोप इति व्याख्याने तु न भवत्येवाख्येयस्यानेकत्वे । तत्र हि शेषेलोपेनापहार्य मान्तात्परं णाविष्टवदित्यति दिष्टेन टिलोपेनैवापहृतम् । आख्येयैक्ये तु भवत्येव, प्राक् टिलोपा भावात् । 'टिलोपं स्त्रीकृत्य पुका पान्तत्वम्' इति मते तु न भवत्ये
| मजादौ यत्वविधानादात्वं हलादावेव पर्यवस्यति । "त्याही सौ" ( पा०सु०७-२-९४) "यूयवयौ जसि" ( पा०स्०७-२-९३) "तुझ्य महाकवि (पा०सू०७-२-९५ ) " तवममौ ङास (पा०सु०७-२-९६) इति चतुःसूत्रीविहिताः प्रकृत्यादेशास्तु माख्येयैक्ये न भवन्स्येष, मपर्यन्ताभाषात्। यद्वित्वबहुत्वयोस्तु वैकल्पिकाः । तथाहि "मपर्यन्तसा" (पा०स०७-२-१९) इत्यत्र मान्तस्येत्येव सिद्धे परिग्रहण लामयद्युष्मदस्मदोर्मान्तस्वावस्थायां नादेशाः इत्येकं मतम्। परिग्रहणा•
99
•