________________
३४६ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिकेलघु न तच्चपरणिपरमिति दीर्घत्वस्याप्रसङ्गात् , चपरे णो यद. अन्तस्य योऽभ्यासो लघुपरः तस्येति हरदत्तादिपक्षेऽपि कुमारीशब्द. स्य पुंवद्भावेन वृद्धावप्यग्लोपित्वात् । नदीमाख्यत् अननददित्यादि । ननु कैयटमते "येननाव्यवधानम्" इतिन्यायेन एकव्यञ्जनव्यवहिते अजीहरदित्यादौ सन्बद्भावोऽस्तु नाम, अचिक्षणदित्यादौ तु कथमिति चेत् ? असस्मरदित्यादावित्वाभावार्थम् "अस्मृहत्वर" (पा०म०७४-९५) इति अत्वविधानेन संयोगव्यवधानेऽपि भवतीति शापनात् । ऊढमाख्यत् औजढत् । ढिमाख्यत् औजिढत् । कर्तारमाचष्टे करयति। भर्तारं भरयति । दोग्धारन्दोहयति । "तुश्छन्दसि' (पासू०५-३-५९) इति तृशब्दलोपोऽपि णावतिदिश्यन इत्यके । अन्य तु छन्दस्युपदिष्टो. ऽसौ णावपि छन्दस्येवातिदिश्यतां नाम । भाषायान्तु कथं भवेत् ? तस्माडिलोपे कर्तयतात्यायेव रूपमित्याहुः । त्वां मां वा आचष्टे त्वा. पयति, मापयति । इह "प्रत्ययोत्तरपदयोश्च" (पा००७-२-९८) इति एकार्ययोयुष्मदस्मदोर्मपर्यन्तस्य त्वमौ । “मतो गुणे" (पासू०६१.९७) इति पररूपात्पूर्व नित्यत्वाहिलोपे वृद्धौ पुगित्येकं मतम् । वस्तु: तस्तु परादप्यन्तरणस्य बलीयस्त्वात्पररूपत्वे "प्रकृत्यैकार" (पा० सू०६-४-१९३) इति टिलोपामावादुपघावृद्धौ त्वादयति मादयतीत्येव रूपमिति बहवः । “प्रकृत्येकाच्” (पा०सु०६-४-१६३) इत्येतत्प्रत्या. ख्यानभाज्यन्तूदाहरणविशेषेऽन्यथासिद्धिरित्यताधमात्रपरम् । तद्य. था-वृत्तिकारोदाहतेषु मध्ये प्रेष्ठादय आभात्सूत्रेण सिद्धाः। तस्यागे. ऽपि ज्येष्ठवदकारोच्चारणसामर्थ्यात् ।
इष्ठेमेयास्वनेकाचोऽप्यवशिष्टस्य नेप्यते। टिलोपो भाग्यकारेण प्रवृत्ते विन्मतोलुंकि ॥ लुकोऽपवादभूतस्य तस्मिन्पक्षे प्रवर्तनात् ।
कनिष्ठादाविदं तुल्यं तृलोपस्य प्रवर्तनात् ॥ कैयटमाघवादिप्रन्थाश्चैहानुकूला इति वक्ष्यामः । "अनवृत्तं" (पा० भा०९४) परिभाषया वृद्धिमकृत्वा त्वदयति मदयतीत्यन्ये प्रतिपनाः । युवामावां वा आचष्टे युज्मयति अस्मयति । "युवावौ द्विवचने (पा. सू०७-२-९२) इत्यत्र यद्यपि द्विवचने इत्पर्यग्रहणं तथाऽपीह युवापी न स्तः, विभक्तिपरत्वाभावात् । प्रातिपदिकादेव हि णिजिति माधवा. दयः। सुबन्तादिति हरदसपक्षेऽपि "अन्तरङ्गानपि" (प०मा०५२)इति न्यायेन विभक्के कापहारात । वामतिकान्तमतिकान्तौ वा मतित्वाम् । मतिकान्तान् अतित्वान । माचष्टे अतित्वयति, मतिमयति । युष्मद