________________
प्रत्ययाधिकारे णिजन्तप्रकरणम् ।
૧
तिदेशः किन्तु सम्भावितस्य । अन्यथा अतिराजयतीत्यादौ टिलोपो
न स्यात् ।
नम्वस्मिन्पक्षे 'पेनेयः' 'इयैनेयः' इति कथं सिद्ध्येदिति चेत् ? अत्र माधवः -- अनन्यथासिद्धमपि पेडबिडयतीत्याद्युदाहृत्य एतय. ति श्येतयतत्युिदाहरन् भाष्यकारः “सन्नियोगशिष्ट" (१० भा०८८) परि भाषाया अनित्यत्वं ज्ञापयतीत्याह । वस्तुतस्तु पुंवद्भावस्यैकाक्षु टिलोपस्याभाषितपुंस्केषु च चारितार्थेऽपि एतयतीत्यादावन्तरङ्गत्वेन पुंवद्भाव एव शाप्यः "सिद्धश्च प्रत्ययविधौ” इत्युक्तत्वेन प्रत्ययोत्पत्तः पूर्वमेव प्रवृत्तत्वात् । अत एव नकाररहितप्रयोगसिद्धिः । न चात्र टिलोपेऽपि सन्नियोगशिष्ट न्यायेन नकारनिवृत्तिः सुलभेति वाच्यम्, उक्त न्यायेन नकारनिवृत्तौ कर्तव्यायाम् "अचः परस्मिन्" (पा० सु०१-१-५७) इति स्थानिवद्भावस्य दुर्वारत्वात् । अत एव 'पञ्चेन्द्राण्यो देवता अस्येति पञ्चेन्द्रः' इत्यादौ स्थानिवद्भावेनानुगादिश्रवणे प्राप्ते स्थानिवद्भावनिषेधार्थे "क्विलुगुपधा" इतिवातिके लुग्ग्रहणमिति भाष्यवार्त्तिकादी स्पष्टम् । अत एवाभ्यासे कारसहित मैतदिति रूपं सिद्धम् । टिलोपे तु प्रक्रियादशायां परिनिष्ठिते रूपे वाऽवर्णपरत्वाभा वेन स्थानिवद्भावानतिपत्तावुक्तरूपासिद्धिः । नचाल्लोपस्यापि स्थानिवद्भावः, तस्य डीनिमित्तत्वेऽपि णिजनिमित्तत्वादिति ध्येयम् ।
पृथुमाचष्टे प्रथयति । चङि वृद्धेः पूर्वे टिलोप इति पक्षे अग्लोपि त्वात् "सन्वल्लघुनि” ( पा०सु०७-४-९३) इत्यस्याप्रवृत्तेः - अपप्रथत् । परत्वाद् वृद्धी आवादेशात्पूर्वे टिलोपे अनग्लापित्वात् अपिप्रथत् । पक्षइयमपीदं " मुण्डमिश्र" (पा०सु०३-१२१) इति सूत्रे प्रपञ्चितम् । एवं मृदुमाचष्टे ब्रदयति । अमम्रदत्, अमिम्रदत् । भ्रशयति, क्रशयति, द्रढ यति । एषां चङि सर्वथाऽप्यग्लोपित्वात् -- अब भ्रशत्, अन्यक्रशत्, अदद्रढत् इत्येकमेव रूपम् । परिव्रढयति । अत्रोपसर्गस्य पृथक्करणास्पर्यत्रढयत पर्यववदत् ।
9
पृथं मृदुं भृशं चैव कृशं च दृढमेव च ।
परिपूर्वे वृदञ्चैव षडेतान् रविधौ स्मरेत् ॥
कवि पहुं वा आचष्टे कवयति, पटयति । अचकवत, अवीकवत् । अपपठत् अपपिठत् । कुमारीमाख्यत् अचुकुमारत । अत्र एकमेव रूपम्, “सन्वल्लघुनि” ( पा०सू०७-४-९३) इति "दीर्घा लघोः" (पा० सू०७-४-९४) इति च सुत्रे चङ्परे णौ परे अचा अव्यवहितं यल्लघु त स्मिम्परे बोऽभ्यासः तस्येति कैयटादिसम्मते सूत्रार्थे यत्राभ्यासात्परं
"