________________
३४ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिकेकार्यप्रसङ्गः, इष्टवदित्यतिदिष्टया भसंचया पदत्वस्य बाधात् । अत एव हि पटिष्ठ इत्यादौ सुबन्तादिष्ठनि जश्त्वादिपदकार्याप्रवृत्तिः । किञ्च स्रग्विणमाचष्टे जयतीत्यादौ माधवमतेऽप्येषैव गतिः। सुबन्तादुत्प. त्रयोविन्मतो कि तत्प्रकृतेः सुबन्तत्वात्प्रत्ययलक्षणेन पदकार्यप्रसा स्य स्पष्टत्वात् । तदिह मतभेदेन प्रातिपदिकात्सुबन्ताद्वा णिजिति स्थितम् । आद्यपक्षेऽपि यथाकथञ्चित् प्रातिपदिक ग्रहणे लिङ्गविशिष्टः ग्रहणाद् ड्याबन्तादपि भवति । अत एव णाविष्ठव दित्यत्र भाष्ये इष्ठवदित्यतिदेशस्य "पुंवद्भावटिलोपयणादिलोपविन्मतो गर्यम्' इति पुंवद्भावोऽपि प्रयोजनतयोक्तः । इदश्च दिमात्रं न तु परि गणनमिति षष्ठ एवाकर स्पष्टम् । उदाहरणानि तु प्रपञ्चयामः-एनी. माचष्टे एतयति। हरिणीमाचष्टे हरितयति । न चात्र पुंवद्भावस्य इष्ठनि विशिष्याविधानात्कथमतिदेश इति वाच्यम्, विशेषातिदेशे सामान्यस्याप्यतिदेशात् । वसिष्ठवदत्र वर्तितव्यमित्युक्त हि ब्राह्मण. त्वं सामान्यनिबन्धनमप्यतिदिश्यत एव । तथेह भसंशानिमित्ततद्धित. स्वप्रयुक्तः पुंवद्भावोऽपात्यदोषः । नन्वेतयतीत्यादौ टिलोपेन ङीपि निवृत्ते तत्सन्नियोगशिष्टत्वानकारोऽपि निवर्त्यताम् । तथा च टिलोपेनैव गतार्थत्वे किमर्थ पुंवद्भावोऽपि पृथक् प्रयोजनतया भा. प्ये गणित इति चेत् ?
अत्र कैयटः, "सनियोगशिष्ट' (प०भा०८८) परिभाषाया अनित्य विज्ञापनायेदम् । तेन 'ऐनेयः श्यैनेयः' इत्यत्र “यस्य' (पा०स०६-४-४९) इति लोपे कृतेऽपि नकारो न निवर्तते इत्याह । हरदत्तस्तु फलान्त रमपि मतान्तरत्वेनाह-इडबिडमाचष्टे ऐडबिडयति । दरदं दारद. यति । इडबिडशब्दो जनपदस्य क्षत्रियजातेश्च वाचकः । तस्मात् "ज. नपदशब्दात् क्षत्रियाद" (पा०४०४-१-१६८) दरच्छब्दात् "वयम गध" (पासू०४-२-१७०) इत्यण । अञणोस्तद्राजसंज्ञा "ते तद्राजाः" (पासू०४-१-१७४) इति सूत्रेण । अनादीनामापादपरिसमाप्तेस्तद्विधा. नात् "अतश्च" (पा०सू०४-१-१७७) इति लुक् । अकाररूपस्य तद्राज प्रत्ययस्य स्त्रियां लुगिति हि सूत्रार्थः । ततश्च इडबिट्, दरत् स्त्री । ऐडबिडो दारदश्च पुमान् । पुंवद्वचनेन च स्त्रीशब्दस्य पुंशब्देऽति. दिष्टे सिद्धमिष्टम् । न चैवं गोत्रत्वेन जातित्वात् "जातेश्च' (पासू० ६-३-४१) इति पुंवद्भावनिषेधः शङ्ख्यः, औपसंख्यानिकस्य नायं निषेध इति वक्ष्यमाणत्वात् । न चैवमप्यजादी गुणवचनादेवेत्युक्तरिष्ठन एवा. भ्यामसम्भवेन कथं तद्वदित्यतिदेश इति वाच्यम्, नहीपनि दृष्टस्यैवा.