________________
प्रत्ययाधिकारे णिजन्तप्रकरणनिरूपणम्। ३१ यति' इत्यादी उपसर्गस्य प्रकृत्यर्थगतविशेषद्योतकत्वे णत्वषत्वे स्तः, णिचा सम्बन्धे तु नेत्यष्टमे स्फुटत्वाच्च । अतोऽत्र पक्षे नातीवामिनि वेष्टव्यम् । स्यादेतत् , प्रवर्तनामात्रस्य णिजर्थत्वे णिचो लोडादीनाञ्च पर्यायप्रसङ्गः। ततश्च पृच्छतु मां भवानिति वक्तव्ये णिजपि प्रयुज्यते. ति चेत् ? कर्तुः प्रयोजको हि हेतु', प्रैषविषयस्तु नाद्यापि कर्तृत्वेना. वधारितः । तथाच प्रयोज्यप्रवृत्युपहिता प्रवृत्तिर्णिजर्थः। केवला तु लोडर्थ इति विवेकः । उक्तं च
द्रव्यमानस्य तु प्रेषे पृच्छादेलोड् विधीयते ।
सक्रियस्य प्रयोगस्तु यदा, स विषयो णिचः ॥ इति । किच प्रयोक्तृधर्मः प्रयुक्तिोंडर्थः । अनियतकतका तु णिजः । पचेति हि वक्तुरेव प्रेरणागम्यते । पाचयतीत्यत्र तु वक्तृभिनस्य।
तत्करोतीत्युपसंख्यानं सुत्रयत्याद्यर्थे (कावा) ॥ गणपाठसिद्ध एवायमर्थ उपसंख्यानेनापि प्रदर्शितः । इह करोतीत्यत्र प्रकृत्यर्थमात्र विवक्षितं न प्रत्ययार्थः, तेन ण्यन्तात् भावकर्मणोः भूतभविष्यतोः द्वित्वब. हुत्वयोश्च लः सिध्यति । अयं णिच् प्रातिपदिकादेव न तु सुवन्तादिति माधवः । युकश्चैतत् , सुप इत्यधिकारस्येह विच्छिन्नत्वात् । किञ्च चु. रादिषु हवं पठ्यते-"प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च" (गसू०) "तत्करोति तदाचष्टे' (गसू०) "तेनातिकामति" (ग०४०) "कर्त करणाद्धात्वर्थ(गसू०) इति । अस्यार्थः प्रातिपदिकाद्धातोरवि. शेषरूपे वाच्ये णिच् स्यात् इष्ठनीव चास्मिन् बहुलं कार्य स्यादिति । कूलमुल्लचयति उत्कृलयति । अस्यैव प्रपश्चः-तत्करोतीत्यादिः । एवञ्च प्रातिपदिकादित्युपक्रमानदं सुबन्ताद्विधायकम् । तथा च प्रकृ. तवार्तिकमपि तत्समानार्थकत्वात्तथैव । “तेनातिकामति" (कावा०) इत्येतच कर्तृकरणादित्यस्यैव प्रपञ्चः । कर्तृग्रहणञ्च करणस्यैव विशेष ण करणत्वेन लोके प्रसिद्धानां चक्षुरादीनामेव ग्रहणमितिशङ्काव्युद. सनाय । अन्यथा चक्षुषा पश्यति चक्षयतीत्यादाघेव स्यान तु करि. भिरबध्नाति अवकरयतीत्यादौ । एवञ्च, तत्तेनतिशब्दो कर्मकरणयोरु. पलभकी। करणस्य कर्मणश्च समर्पकात्प्रातिपदिकादित्यर्थः। सुबन्ता. दत्पत्ती तु हस्तिनाऽतिकामति प्रतिहस्तयतीत्यादौ णौ सुपो लोपे टिलोपे व कृते अन्तर्वर्तिविभक्त्या पदत्वाजश्त्वं स्यात न.च टिलो. पस्य स्थानिवन्त्वम् , अझलादेशत्वात् । हरदत्तस्तु सुबन्ताणिचमः भिप्रैति । यदाह-तदिति द्वितीयान्तोपलक्षणमिति । न चास्मिन्पक्षे पद.